________________
श्रीमती मा आचार्यायाऽनुत्थाने 'ओ' मलना स्यात् , लोकाचारस्यापि बाया एते, १ दाक्षिण्यमप्येषामाचार्य प्रति नास्ति, 10 शयातरेणधनियुक्तिः । इति चिन्तयति शय्यातरः, धर्मकथिनाऽऽचार्याय कथ्यं वसतिदाताऽयम् । शय्यातरं ब्रते-चन्दनीया आचार्याः, तस्मि
| सहाचार्यस्या॥१५८॥ न्ननालपत्याचार्येणाऽऽलापकः कार्यः ॥३५१॥ नालापे एते दोषा:
नालापे दोषाः। (थद्धा०) वुड्ढा णिरोवयारा, अग्गहणमलोगजत्तवोच्छेओ ।
तम्हा खलु आलवणं, सयमेव उ तत्थ धम्मकहा ॥३५२॥ निरुपका चारा एते मामपि न बहु मन्यन्ते, 'अग्गहण'त्ति नाऽऽदरोऽस्य मां प्रति, लोकयात्राबाझाः, व्यवच्छेदो वसतेरन्यद्रव्यस्य वा । तस्मादालाप्यः, स्वयमेवाचार्येण धर्मः कथ्यः ॥३५२।।
वसहिफलं धम्मकहा, कहण अलद्धीउ सीस वावारे ।
पच्छा अइंति वसहि, तत्थ य भुज्जो इमा जयणा ॥३५३॥ धर्म कथयन् वसतेः फलं कथयति आचार्यः, लब्ध्यभावे शिष्य व्यापारयति धर्मकथायां, ततः प्रविशन्त्याचार्याः, तत्र भूय इमा यतना ॥३५३।। पडिलेहण संथारग, आयरिए तिष्णि सेस उ (प्र.ग) कमेण ।
॥१५८|| विटिअ उक्खेवणया, पविसइ ताहे य धम्मकही ॥३५४॥ १ ०एते, पञ्चागुलीनामप्येका ज्येष्ठा भवति, दाक्षि० ।।
Sain Educati
For Privale & Personal use only
Enjainelibrary.org