________________
श्रीमती ओघनिर्युक्तिः
।। १५९ ।।
प्रविष्टाः सन्तः प्रतिलेखनां पात्रकादीनां कुर्वन्ति, संस्तारग्रहणं च कियते । आचार्यस्य त्रयः शेषाणां रत्नाधिक्रक्रमेण । साधवो विण्टीनामुत्क्षेपणं कुर्वन्ति भूविभजनाय, अत्रान्तरे धर्मकथी तदर्थ प्रविशति || ३५४|| उच्चारे पासवणे, लाज्य पिल्लेवणे य अच्छणए ।
पुव्वयि तेसि कहे, कहिए आयरण वोच्छेओ ॥३५५॥
क्षेत्रप्रत्युपेक्षकस्तत्रोच्चारवं ग्लानाद्यर्थ, कायिकाभूमि', 'तुम्बकत्रेपणभुवं निर्लेपनस्थानं 'अच्छणए'त्ति साध्यायस्थानं, तेषां साधूनां कथयन्ति । अकथिते स्थाने कायिकादेगचरणे व्यवच्छेदस्तद्द्रव्यान्यद्रव्ययोः ॥ ३५५॥ भट्ट व खवगा, अमंगलं चोयए जिणाहरणं ।
जइ खमगा वदंता, दायंतियरे विहि वोच्छं ||४५६ ||
ते क्षेत्र' प्रविशन्तः कदाचिद्भक्तार्थिन उपोषिता वा स्युः, '२ची० ' अमङ्गलमुपोषितानां क्षेत्रे प्रविशतां । तत्र जिना - दाहरणं ॥ जिना अपि दीक्षायाः काले उपवसन्ति । यदि पकाः श्रमगाः तदा श्रावकगृहे चैत्यानि वन्दमानाः स्थापनाकुलानि दर्शयन्ति आगन्तुकेभ्यः, 'इय०' इतरेषु भक्तार्थिषु यो विधिस्तमाह ॥ ३५६||
सव्वे दट्ठु उग्गाहिएण, ओयरिअ भय समुपज्जे ।
तदु गोवा, उग्गाहिअ चेइए वंदे ॥ ३५७॥
१ तुम्बकत्रेपणभुत्रं निलेपस्थाने = पात्रप्रक्षालनस्य अवस्थानमिति भावः ॥ २ • पोटक अष्ट-आ० ॥5॥
Jain Education International
For Private & Personal Use Only
साधुभ्यो दर्श भुच्चारादि
भुवाम् |
।। १५९।।
www.jainelibrary.org