SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥१६०॥ ते भक्तार्थिनः श्राद्धकुले चैत्यवन्दनार्थ व्रजन्तः सर्वे तदुग्राहितपात्रका यान्ति, ततस्तान् दृष्ट्वा औदरिका एते इति श्राद्धः चिन्तयति, भयं चोत्पद्यते, कथमेतावतां दास्यामीति, तस्मादेको द्वौ त्रयो वोद्ग्राहितपात्रका आचार्येण सह प्रविशन्ति चत्यवन्दनार्थम् ॥३५७|| सद्वाभङ्गोऽणुग्गाहियमि, (प्र.ग्गाहियेण) ठवणाइया य दोसा उ । घरचेइअ आयरिए, कश्वयगमणं च गहणं च ॥ ३५८ ॥ अथानुग्राहितपात्रका एवं प्रविशन्ति, दातव्ये मतिर्जाता श्राद्धस्य, ततः पात्रकाभावेऽग्रहणात् [श्रद्धाभङ्गाःस्याद् ISI] पात्र गृहीत्वाऽऽगच्छामीति भणने स्थापनादिका दोषाः, आदिशब्दात्संस्कारमपि कुर्वन्ति । तस्मात् कतिभिः साधुभिः सह गन्तव्यं, ग्रहणं घृतादेः कार्यम् || ३५८ || ' पत्ताण खित्तजयणं' ति [गा. ३४३ ] व्याख्यातम् || 'काऊणावस्सयं तओ ठवण'त्ति आह Jain Educational खेत्तंमि अपुव्र्व्वमी, (प्र.मि ) तिट्टाणट्टा कर्हिति दाणाईं । असई अ चेयाणं, हिंडता चैव दाय'ति ॥ ३५९ ॥ अपूर्वे क्षेत्रे त्रिषु स्थानेषु कथयन्ति, श्राद्धगृहचैत्यवन्दने [१] भिक्षाटने [२] आवश्यकान्ते [३] दानादिकुलानि कथयन्ति 'अस०' 'चैत्याभावे भिक्षामेव हिण्डन्तः कथयन्ति || ३५९ ।। तान्याह - For Private & Personal Use Only गृहचैत्ये गच्छताऽपात्र वे श्रद्धाभङ्गादि दोषाः । ॥ १६०॥ अपूर्व क्षेत्रे त्रिस्थान कथनम् । ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy