________________
मती | युक्तिः ६॥ |
स्थापनाकुलादिवर्णनम् ।
दाणे अभिगमसइढे, सम्मत्ते खलु तहेव मिच्छत्ते ।
मामाए अचियत्ते, कुलाई दायंति गीयत्था ॥३६०॥ दानश्राद्धकान, अभिनवसम्यक्त्व-श्राद्ध-मिथ्यादृष्टिकुलानि कथयन्ति ॥३६०।। चैत्यानि चेन सन्ति. उपोषितत्वाद् भिक्षां न पर्यटन्ति च २ततः
काउस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा ।
ठवणकुलाण य ठवणा, पविसइ गीयत्थसंघाडो ॥३६१॥ आवश्यककायोत्सर्गस्यान्ते आचार्य आमन्त्र्य क्षेत्रप्रत्युपेक्षकान् पृच्छति, कानि स्थापनाकुलानि ? कानि चेतराणि ? ते कथयन्ति. तैरकथितेषु कुलेषु एकतरो दोषः संयमात्मविराधनाजनितः, कथिते स्थापनादिकुलानां स्थापना क्रियते. तेषु गीतार्थसंधाटकः प्रविशति ॥३६१।।
गच्छंमि एस कप्पो, वासावासे तहेव उडुबद्धे ।
गामागरणिगमेसुं, अइसेसी ठावए सइढो ॥३६२॥ अभिः - प्रतिकनाणुवतानि श्रावककुलानि, 'सम्मत्ते' अविरतिसम्यग्दृष्टिकुलानि ॥०॥ २ .ततः प्रतिक्रमणान्ते क्षेत्रप्रत्युपेक्षकाः कथयन्त्याचार्याय । एतदेवाह- ॥kil
॥१६॥
For Privale & Personal Use Only
www.jairnelibrary.org
Sain Edition International