SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मिती निर्युक्तिः २६२॥ Jain Ed गच्छे ‘एष कल्पः’ एष विधिः, स्थापनाकुलानि स्थापयेद्वर्षाकाले शीतोष्णकालयोच, ग्रामः प्रसिद्धः, आकर:सुवर्णादेः, निगमो वाणिजकप्रायः सन्निवेशः, एषु स्थापयेत् 'अइ०' स्फीतानि श्रद्धावन्ति कुलानि ॥३६२॥ किं कारणं चमढणा, दव्वखओ उग्गमोऽवि अ ण सुज्झे । गच्छंमि (प्र.च्छे य) णिययकज्जे, आयरियगिलाणपाहुणए ॥ ३६३॥ १ अन्यान्य साधुप्रवेशे 'चम०' कदर्थ्यन्ते, प्रायोग्यद्रव्याणां क्षयः स्यात्, उद्गमस्तत्र न शुद्धयति, 'गच्छे० ' नियतं कार्य योग्येन आचार्यग्लानप्राघूर्ण कार्थे, द्वारगाथेयं || ३६३ || 'चमढण'त्ति व्याख्यायते— पुव्विपि वीरसुणोआ, छिका छिका पहावए तुरिअं । सा चमढणाए सिण्णा, (प्र.ग्गा) संतंपि ण इच्छए घेतुं ॥३६४ ॥ पूर्वविशुनी छत्ता २ २प्रभावति अलीकचमढणया 'सिन्न'ति श्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् || ३६४॥ एवं सड़ढकुलाई, चमढिज्ज ताई ताई (प्र. अण्णम ) अण्णेहिं । णिच्छंति किंचि दाउ, संतंपि तयं गिलाणस्स ॥ ३६५॥ १ • किं कारणं तानि स्थाप्यन्ते ? यतोऽन्योन्यसाधुप्रवेशे चमढयन्ते- कदर्थ्यन्ते ततः प्रायोग्य ० ।। k|| २ ● प्रधावति मयूराद्यर्थं यदा तु मयूरादि विनाऽपि छीकृता मयूरादि न पश्यति प्रधाविता तदालीक ० || || ternational For Private & Personal Use Only. 'चमढण' ति पदस्य व्याख्या | ॥१६२॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy