________________
मिती निर्युक्तिः २६२॥
Jain Ed
गच्छे ‘एष कल्पः’ एष विधिः, स्थापनाकुलानि स्थापयेद्वर्षाकाले शीतोष्णकालयोच, ग्रामः प्रसिद्धः, आकर:सुवर्णादेः, निगमो वाणिजकप्रायः सन्निवेशः, एषु स्थापयेत् 'अइ०' स्फीतानि श्रद्धावन्ति कुलानि ॥३६२॥ किं कारणं चमढणा, दव्वखओ उग्गमोऽवि अ ण सुज्झे ।
गच्छंमि (प्र.च्छे य) णिययकज्जे, आयरियगिलाणपाहुणए ॥ ३६३॥
१ अन्यान्य साधुप्रवेशे 'चम०' कदर्थ्यन्ते, प्रायोग्यद्रव्याणां क्षयः स्यात्, उद्गमस्तत्र न शुद्धयति, 'गच्छे० ' नियतं कार्य योग्येन आचार्यग्लानप्राघूर्ण कार्थे, द्वारगाथेयं || ३६३ || 'चमढण'त्ति व्याख्यायते—
पुव्विपि वीरसुणोआ, छिका छिका पहावए तुरिअं ।
सा चमढणाए सिण्णा, (प्र.ग्गा) संतंपि ण इच्छए घेतुं ॥३६४ ॥ पूर्वविशुनी छत्ता २ २प्रभावति अलीकचमढणया 'सिन्न'ति श्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् || ३६४॥ एवं सड़ढकुलाई, चमढिज्ज ताई ताई (प्र. अण्णम ) अण्णेहिं । णिच्छंति किंचि दाउ, संतंपि तयं गिलाणस्स ॥ ३६५॥
१
• किं कारणं तानि स्थाप्यन्ते ? यतोऽन्योन्यसाधुप्रवेशे चमढयन्ते- कदर्थ्यन्ते ततः प्रायोग्य ० ।। k||
२
● प्रधावति मयूराद्यर्थं यदा तु मयूरादि विनाऽपि छीकृता मयूरादि न पश्यति प्रधाविता तदालीक ० || ||
ternational
For Private & Personal Use Only.
'चमढण' ति
पदस्य
व्याख्या |
॥१६२॥
www.jainelibrary.org