SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः १६३॥ 'दब्वक्खय' 'गच्छम्मि' इति पदद्वयस्य | व्याख्या। स्पष्टी, ॥३६५॥ ‘दव्वक्खय'त्ति आह दव्वक्खएण पंतो, ईत्थिं घाएज्ज कीस ते दिणं ? । भद्दो हट्टपहट्ठो, करेज्ज अण्णंपि समणट्ठा (प्र.साहूणं) ॥३६६॥ साधूनां दीयमानेन द्रव्येण प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत् , कस्मात् त्वया दत्तं ? 'उग्गमो वि य न सुज्झे । त्ति (गा. ३६३) आह- 'भदो०' भद्रकोऽन्यदपि कारयेत् साध्वर्थम् ॥३६६॥ ‘गच्छंमि'त्ति आह १आयरिअणुकंपयाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए, अब्बोच्छित्ती कया तित्थे ॥३६७॥ स्पष्टा ॥३६७॥ 'गिलाणे सि आह परिहीणं तं दव्वं, चमढिज्जंतं तु अण्णमण्णेहिं । परिहीणमि य (प्र.तु) दब्बे, नत्थि गिलाणस्स णं जोग्गं ॥३६॥ स्पष्टा ॥३६८॥ तथा दृष्टान्तः ॥१६३॥ १ ३६७तमा गाथा नास्ति k संज्ञकपतौ ।। Jan Edana For Private & Personal use only awranaw.jaineibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy