________________
श्रीमती नियुक्तिः १६३॥
'दब्वक्खय' 'गच्छम्मि' इति पदद्वयस्य | व्याख्या।
स्पष्टी, ॥३६५॥ ‘दव्वक्खय'त्ति आह
दव्वक्खएण पंतो, ईत्थिं घाएज्ज कीस ते दिणं ? ।
भद्दो हट्टपहट्ठो, करेज्ज अण्णंपि समणट्ठा (प्र.साहूणं) ॥३६६॥ साधूनां दीयमानेन द्रव्येण प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत् , कस्मात् त्वया दत्तं ? 'उग्गमो वि य न सुज्झे । त्ति (गा. ३६३) आह- 'भदो०' भद्रकोऽन्यदपि कारयेत् साध्वर्थम् ॥३६६॥ ‘गच्छंमि'त्ति आह
१आयरिअणुकंपयाए, गच्छो अणुकंपिओ महाभागो ।
गच्छाणुकंपयाए, अब्बोच्छित्ती कया तित्थे ॥३६७॥ स्पष्टा ॥३६७॥ 'गिलाणे सि आह
परिहीणं तं दव्वं, चमढिज्जंतं तु अण्णमण्णेहिं ।
परिहीणमि य (प्र.तु) दब्बे, नत्थि गिलाणस्स णं जोग्गं ॥३६॥ स्पष्टा ॥३६८॥ तथा दृष्टान्तः
॥१६३॥
१ ३६७तमा गाथा नास्ति k संज्ञकपतौ ।।
Jan Edana
For Private & Personal use only
awranaw.jaineibrary.org