________________
श्रीमती पनियुक्तिः १६४॥
जड्डादिवद् चत्वारः, साधूनां भक्तिः स्थापनाकुलतः।
१चत्ता होंति गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, (प्र.ह) मज्जायमइक्कमंतेणं ॥३६९॥ सारक्खिया गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, मज्जायं ठावयंतेण ॥३७०॥ जड्डे महिसे चारी, आसे गोणे अ तेसि जावसिआ ।
एएसि पडिवक्खे, चत्तारि उ संजया हुंति ॥३७१॥ जडो-हस्ती तेषां 'जावसिया' घासवाहिका अनुरूपां चारीमानयन्ति । एतेषां जड्डादीनां प्रतिरूपः-अनुरूपः, पक्षः प्रतिपक्षः-तुल्यपक्ष इत्यर्थः । तत्र चत्वारः संयताः प्राघूर्णकाः स्युः ॥३७१।। एतेषां भोजनमाह
जड्डो जं वा तं वा, सुकुमारं महिसिओ, महरमाऽऽसो।
गोणो सुगंधदव्वं, इच्छइ एमेव साहूवि ॥३७२॥ स्पष्टा ॥ इच्छत्येवमेव साधुरपि यद्योग्यं तत् सर्व' स्थापनाकुलेभ्य आनीयते ॥३७२।। एवमुक्ते सत्याह परःयस्मात् प्राघूर्णकाभावे न प्रवेष्टव्यं ? आहाऽऽचार्य:
१ ३६९ चत्ता० १३७०। सार• इदं गाथायुगल k संज्ञकप्रतौ नास्ति ।।सं०॥
॥१६४॥
Jain Educ
a
tional
For Privale & Personal use only
Www.jainelibrary.org