SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः १६४॥ जड्डादिवद् चत्वारः, साधूनां भक्तिः स्थापनाकुलतः। १चत्ता होंति गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, (प्र.ह) मज्जायमइक्कमंतेणं ॥३६९॥ सारक्खिया गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, मज्जायं ठावयंतेण ॥३७०॥ जड्डे महिसे चारी, आसे गोणे अ तेसि जावसिआ । एएसि पडिवक्खे, चत्तारि उ संजया हुंति ॥३७१॥ जडो-हस्ती तेषां 'जावसिया' घासवाहिका अनुरूपां चारीमानयन्ति । एतेषां जड्डादीनां प्रतिरूपः-अनुरूपः, पक्षः प्रतिपक्षः-तुल्यपक्ष इत्यर्थः । तत्र चत्वारः संयताः प्राघूर्णकाः स्युः ॥३७१।। एतेषां भोजनमाह जड्डो जं वा तं वा, सुकुमारं महिसिओ, महरमाऽऽसो। गोणो सुगंधदव्वं, इच्छइ एमेव साहूवि ॥३७२॥ स्पष्टा ॥ इच्छत्येवमेव साधुरपि यद्योग्यं तत् सर्व' स्थापनाकुलेभ्य आनीयते ॥३७२।। एवमुक्ते सत्याह परःयस्मात् प्राघूर्णकाभावे न प्रवेष्टव्यं ? आहाऽऽचार्य: १ ३६९ चत्ता० १३७०। सार• इदं गाथायुगल k संज्ञकप्रतौ नास्ति ।।सं०॥ ॥१६४॥ Jain Educ a tional For Privale & Personal use only Www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy