SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥१६५॥ एवं च पुणो ठविए, अप्पविसंते भवे इमे दोसा । |वैयावृत्यवीसरण संजयाणं, विसुक्खगोणी अ आरामो ॥३७३॥ नियोजने एवं च पुनः स्थापिते सर्वथा यदि न प्रवेशस्तदा श्राद्धानां साधूनां विस्मरणं स्यात् । तत्र विशुष्कगोण्या-17 योग्यायोग्य गवा, आरामेण [च] दृष्टान्तः ॥३७३।। योऽसौ आचार्यादीनां वैयावृत्यकरः श्राद्धकुलेषु प्रविशति [स] एमि- विमर्शः। १दो विमुक्तो नेयः अलसं घसिरं सुविरं, खमगं कोहमाणमायलोहिल्लं । कोहलपडिबद्धं, वेयावच्चं ण कारिज्जा ॥३७४॥ ___ 'घसिर" बहुभक्षक', 'सु०' स्वापशीलं । कौतूहलप्रतिबद्धं चैयावृत्य न कारयेत् ॥३७४।। एयद्दोसविमुकं, कडयोगि णायसीलमायारं । गुरुभत्तिसंविणीयं (प्र.गुरुभत्तिमं विणीयं) वेयावञ्च तु कारेजा ॥३७५॥ एतदोषविमुक्त कृतयोगिनं-गीतार्थ, ज्ञातशीलाचारं गुरौ भक्तिः-भावप्रतिबन्धः, विनीतो बाह्योपचारेज, तं | वैयावृत्यं कारयेत् ॥३७५॥ ॥१६५॥ १ विमुक्तो मियोक्तव्यः ॥k॥ । २ ०एतद्दोषविमुक्त', कृतो योगो-घटना ज्ञानदर्शनचारित्रै मह येन स कतयोगी-गीतार्थतं ज्ञान ॥k॥ Jain Education international ST मा सानपानकारन ww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy