________________
श्रीमती धनियुक्तिः ॥१६५॥
एवं च पुणो ठविए, अप्पविसंते भवे इमे दोसा ।
|वैयावृत्यवीसरण संजयाणं, विसुक्खगोणी अ आरामो ॥३७३॥
नियोजने एवं च पुनः स्थापिते सर्वथा यदि न प्रवेशस्तदा श्राद्धानां साधूनां विस्मरणं स्यात् । तत्र विशुष्कगोण्या-17 योग्यायोग्य गवा, आरामेण [च] दृष्टान्तः ॥३७३।। योऽसौ आचार्यादीनां वैयावृत्यकरः श्राद्धकुलेषु प्रविशति [स] एमि- विमर्शः। १दो विमुक्तो नेयः
अलसं घसिरं सुविरं, खमगं कोहमाणमायलोहिल्लं ।
कोहलपडिबद्धं, वेयावच्चं ण कारिज्जा ॥३७४॥ ___ 'घसिर" बहुभक्षक', 'सु०' स्वापशीलं । कौतूहलप्रतिबद्धं चैयावृत्य न कारयेत् ॥३७४।।
एयद्दोसविमुकं, कडयोगि णायसीलमायारं ।
गुरुभत्तिसंविणीयं (प्र.गुरुभत्तिमं विणीयं) वेयावञ्च तु कारेजा ॥३७५॥ एतदोषविमुक्त कृतयोगिनं-गीतार्थ, ज्ञातशीलाचारं गुरौ भक्तिः-भावप्रतिबन्धः, विनीतो बाह्योपचारेज, तं | वैयावृत्यं कारयेत् ॥३७५॥
॥१६५॥ १ विमुक्तो मियोक्तव्यः ॥k॥ । २ ०एतद्दोषविमुक्त', कृतो योगो-घटना ज्ञानदर्शनचारित्रै मह येन स कतयोगी-गीतार्थतं ज्ञान ॥k॥
Jain Education international
ST
मा सानपानकारन
ww.jainelibrary.org