________________
श्रीमती नियुक्तिः १६६॥
| भिक्षामटतागीतार्थ नैतानि वस्तूनि ज्ञेयानि।
साहति अ पिअधम्मा, एसणदोसे अभिग्गहविसेसे ।
एवं तु विहिग्गहणे, दव्वं वइढंति गोयत्था ॥३७६॥ ते वैयावृत्यकराः श्राद्धकुलेषु प्रविष्टाः कथयन्त्येषणादोपान् शङ्कितादीन् अभिग्रहविशेषांश्च साधुसम्बन्धिनः, एवं विधिग्रहणे द्रव्यं-घृतादि १वर्द्धयन्ति गीतार्थाः ॥३७६॥ गीतार्थेन भिक्षामटतैतानि वस्तूनि ज्ञेयानि
दव्वप्पमाणगणणा, खारिअफोडिअ तहेव अद्धा य ।
सीविग्ग एगठाणे, अणेगसाहसु पण्णरस ॥३७७।। (दाएं) द्रव्यं गोधूमादि तद्विज्ञेयं, कियत्सूपकारशालायाँ प्रविशति, 'गण' एतावद्-घृतादीनि प्रविशन्ति, 'खा' सलवणानि कानि व्यञ्जनानि, 'फो' राईघूमितानि कति, एतानि ज्ञात्वा यथानुरूपं गृह्णाति, 'अद्वा० किमत्र प्रहरवेला. अथ प्रहरद्वये एतद्विज्ञेयं, संविग्नो मोक्षार्थी एकः संघाटकः प्रविशति, अनेकेषु प्रविशत्सु पञ्चदश दोषाः स्युराधाकर्मादिकाः ॥३७७||
संघाडेगो ठवणा-कुलेसु सेसेसु वालबुड्ढाई ।
तरुणा वाहिरगामे, वुच्छा दिटुंतऽगारीए ॥३७८॥ १ एवं विधिना स्थापनाकुलेषु ग्रहणे श्रद्धां वर्धयन्तो गीतार्थाः द्रव्यमपि-धुतादिकमपि वस्तुतो वर्धयन्ति इति भावः ॥स ।।
For Private & Personal Use Only
॥१६६॥
neubrary.org
Sain Educ
a
tional