________________
वसतेरन्यग्रामे हिण्डतां
श्रीमती ओपनियुक्तिः ॥१६७॥
प्राघूर्णक
भक्त्यादिलाभाः।
संघाटक एकः स्थापनाकुलेषु, शेषेषु बालवृद्धाश्च १प्रविशन्ति तरुणा बहि मे हिण्डन्ति, नोदकः पृच्छति-|| गच्छयोग्यक्षेत्रे प्रतिलेखिते तरुणा बहिहिण्डन्ति नेदं युक? गुरुराह-दृष्टान्तोऽगार्या अग्रतो वक्ष्यति । ३७८। इयमपरा द्वारगाथा
पुच्छा गिहिणो चिंता, वि,तो तत्थ खुज्जबोरीए ।
आपुच्छिऊण गमणं, दोसा य इमे अणापुच्छे ॥३७९॥ चो०-ननु तस्याऽगार्या घृतादिसंग्रहः कर्तु युक्तः प्राघूर्णिकोपचारार्थ, साधूनां पुनः स्थापनाकुलरक्षणे न || किश्चित्कार्य', यावन्मात्राहारः पाकः क्रियते, तलाव प्रतिदिनमुपयुज्यते न तु तानि कुलानि संचयित्वा प्राधनकाऽऽगमे एकमुखेन प्रयच्छन्ति ? एवमुक्ते सत्याह आचार्य:-गृहिण श्चिन्ता स्यादेते प्राघूर्णकागमे आगच्छन्ति, ततश्चतेभ्यो यत्नेन देयं एवमादरपूर्विका चिन्तां करोति, यच्चो+-तरुणा बहिः किमिति हिण्डन्ते ? तत्र कुब्जबदर्या दृष्टान्ता वक्ष्यमाण:२ आचार्यानापृच्छय गम्यं चहि मादौ । अनापृच्छायामेते दोषाः वक्ष्यमा गाः ॥३७९।। द्वारगाथेयंइमां व्याख्यानयति ॥ यदुक्तं-'दृष्टान्तोऽगार्याः' स उच्यते
परिमिअभत्तगदाणे, जेहादवहरइ थोव-थोवं तु ।
पाहुण-वियालआगम, विसण्ण आसासणा-दाणं ॥३८०॥ १० शन्ति, आदिशब्दारक्षकाश्च ॥k॥ २ ३८०तमगाथ.याम् ॥सं०||
॥१६७॥
Jain Education n
ational
For Private & Personal use only
awranrainesbrary.org