________________
श्रीमती ओघनिर्युक्तिः ॥१६८॥
परिमितभवतप्रदाने सागारी स्नेहादि स्तोकम् २ २ अवहरति, प्राघूर्णकस्य विकालवेलाऽऽगमे भर्त्ता विषण्णः स्त्रियाऽऽश्वासितः, 'दाण'त्ति तया स्त्रिया भक्तदानं दत्तं प्राघूर्णकाय || ३८० ॥
एवं पीsagsढी, विवरीयण्णेण होइ दिट्टंतो ।
लोउत्तरे विसेसो, असंचया जेण समणा उ ॥ ३८१ ॥ एवं प्रीतिवृद्धिर्द्वयोरपि जाता । विपरीतश्चान्यप्रकारेण दृष्टान्तः । एवं चेद् गृहस्थाः सञ्चयपरा: [ अनागतं चिन्तयन्ति तर्हि ] लोकोत्तरेऽयं विशेषः, यदुत निःसञ्चया श्रमणास्तैर्विशेषतोऽनागतचिन्ता कार्या । 'पुच्छा दिड़ंत गारी यत्ति भणियं ॥ ३८१ || 'पुच्छा गिहिणो चित'त्ति (गा. ३७९) अवयवमाह - जणलावो परगामे, हिंडिताऽऽणेति वसइ इह गामे । दिज्जह बालाईणं, कारणजाए य सुलभं तु ॥ ३८२॥
नोदकोक्ते इदमुत्तरं, जनालाप:- लोक एवं ब्रवीति, परग्रामे हिण्डयित्वाऽऽनयन्ति - अत्र भुञ्जते, वसतिरिह, 'ततो' दध्वं बालादीनां, एवंविधा गृहिणचिन्ता स्यात् ततः प्राघूर्णकादिकारण उत्पन्ने घृतादि सुलभ स्यात् ||३८२|| पाहुण विसेसदाणे, णिज्जर कित्ती अ इहर विवरीयं । पुवं चमढणसिग्गा, ण देंति संतंपि कज्जेसु ॥३८३ ॥
१ संग्रहं करोतीत्यर्थः [सं०]
Jain Education International
For Private & Personal Use Only
कुo जबदरी - दृष्टान्तः सोपनयः ।
॥१६८॥
www.jainelibrary.org