________________
श्रीमती बनियुक्तिः ।१६९॥
विशदतया बदरीदृष्टान्तः सोपनयः।
प्राघूर्णकाय विशेषदाने निर्जरा कीर्तिश्च स्यात् , अन्यथा विपरीतं स्यात् । पूर्व चमढणे श्रान्ता न ददति सन्तमपि कार्ये उत्पन्ने गृहिणो, 'चित'त्ति गयं ॥३८३॥ बदरीदृष्टान्तमाह
गामभासे बयरी, नीसंदकडुप्फला य खुज्जा य । पक्कामाऽलसडिंभा, घा(प्र.खा)यंति घरे (प्र.यरे) गया दूरं ॥३८४॥ सिग्धयरं आगमणं, तेसिण्णेसिं च देति सयमेव । खायंती एमेव उ, आयपरहिआवहा तरुणा ॥३८५॥ खीरदहिमाइयाणं, लंभो सिग्धतरगं च आगमणं ।
पइरिकं उग्गमाई, विजढा अणुकंपिआ इयरे ॥३८६॥ ग्रामाभ्यासे बदरी सा च निष्पन्दकटुफला कुब्जा 'पक्कापक्फला' तामलसा डिम्भा भक्षयन्ति, इतरे सोद्यमा[डिम्भाः]दरे' गताः । [ततः] तेषां शीघ्रतराऽऽगमनं स्यात्, तत आगत्य तेषामलसडिम्भानां ददति, स्वयमेव च भक्षयन्ति । एवमात्मपरहितावहाः तरुणास्तेषां क्षीरादीनां लम्भः शीघतराऽऽगमनश्च । 'पहरिक"ति प्रचुरं लभन्ते, उद्गमादयो दोषाः त्यक्ताः स्युः, अनुकम्पिता इतरे बालादयः, उक्तो बदरीदृष्टान्तः ॥३८४-३८५-३८६।। 'आपुच्छिऊण गमग'ति
॥१६९॥
L
ateral
For Private & Personal Use Only
wrow.jainelibrary.org.