SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीमती बनियुक्तिः ।१६९॥ विशदतया बदरीदृष्टान्तः सोपनयः। प्राघूर्णकाय विशेषदाने निर्जरा कीर्तिश्च स्यात् , अन्यथा विपरीतं स्यात् । पूर्व चमढणे श्रान्ता न ददति सन्तमपि कार्ये उत्पन्ने गृहिणो, 'चित'त्ति गयं ॥३८३॥ बदरीदृष्टान्तमाह गामभासे बयरी, नीसंदकडुप्फला य खुज्जा य । पक्कामाऽलसडिंभा, घा(प्र.खा)यंति घरे (प्र.यरे) गया दूरं ॥३८४॥ सिग्धयरं आगमणं, तेसिण्णेसिं च देति सयमेव । खायंती एमेव उ, आयपरहिआवहा तरुणा ॥३८५॥ खीरदहिमाइयाणं, लंभो सिग्धतरगं च आगमणं । पइरिकं उग्गमाई, विजढा अणुकंपिआ इयरे ॥३८६॥ ग्रामाभ्यासे बदरी सा च निष्पन्दकटुफला कुब्जा 'पक्कापक्फला' तामलसा डिम्भा भक्षयन्ति, इतरे सोद्यमा[डिम्भाः]दरे' गताः । [ततः] तेषां शीघ्रतराऽऽगमनं स्यात्, तत आगत्य तेषामलसडिम्भानां ददति, स्वयमेव च भक्षयन्ति । एवमात्मपरहितावहाः तरुणास्तेषां क्षीरादीनां लम्भः शीघतराऽऽगमनश्च । 'पहरिक"ति प्रचुरं लभन्ते, उद्गमादयो दोषाः त्यक्ताः स्युः, अनुकम्पिता इतरे बालादयः, उक्तो बदरीदृष्टान्तः ॥३८४-३८५-३८६।। 'आपुच्छिऊण गमग'ति ॥१६९॥ L ateral For Private & Personal Use Only wrow.jainelibrary.org.
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy