________________
गोमती नियुक्तिः ७०॥
|| अन्यग्रामे यातां
अनापृच्छायां दोषाः।
आपुच्छिअ उग्गाहिअ, अण्णं गामं वयं तु वच्चामो ।
अण्णं च अपज्जत्ते, होति अपुच्छे इमे दोसा ॥३८७॥ आपृच्छय गुरु, उद्ग्राहितपात्रा एवं भणन्ति, अन्यं ग्रामं वयं व्रजामः, तस्मिन् ग्रामे भिक्षाद्यप्राप्तावन्य [ग्राम] यास्यामः ॥३८७।। 'दोसा य इमे अणापुच्छत्ति आह
तेणाऽऽएस-गिलाणे, सावय इत्थी णपुंसमुच्छा य ।
आयरिअ-बाल-वुडूढा, सेहा खमगा य परिचत्ता ॥३८८॥ कदाचिदन्यग्रामे यातां स्तेना उपधि-शरीर-हराः स्युः, आचार्योऽप्यकथिते न जानाति कया दिशा गता इति, दुःखान्वेषणं करोति । अथवा 'आएस' प्राघूर्गक आयातस्तेऽनापृच्छय गताः, आचार्यैः प्राघूर्णकार्थों न तेषां गदितः, ग्लानार्थोऽपि, अथाऽन्तरा श्वापदैर्भक्षिताः, स्वीपण्डदोषा वा, मूर्छया क्वचित् पतिताः स्युः, ततश्चाऽनापृच्छय गच्छतामाचार्यबालवृद्धसेहक्षपकास्त्यक्ताः स्युः, यत आचार्यादीनां प्रायोग्यमन्नं (प्र. मात्र) नाऽऽनयन्ति, अनुक्तत्वात् ॥३८८॥
आयरिए आपुच्छा, तस्संदिट्टे व तंमि उ असंते ।।
चेइयगिलाणकज्जा-इएसु गुरुणो अणिग्गमणं ॥३८९॥ तस्मादाचार्यमापृच्छय गन्तव्यं, तदभावे आचार्यसन्दिष्टमापृच्छय यान्ति । तस्मिन्नाचार्येऽसति-क्वचिनिगते.
॥१७॥
Jain Ede
national
For Private & Personal use only
www.jainelibrary.org