SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ गोमती नियुक्तिः ७०॥ || अन्यग्रामे यातां अनापृच्छायां दोषाः। आपुच्छिअ उग्गाहिअ, अण्णं गामं वयं तु वच्चामो । अण्णं च अपज्जत्ते, होति अपुच्छे इमे दोसा ॥३८७॥ आपृच्छय गुरु, उद्ग्राहितपात्रा एवं भणन्ति, अन्यं ग्रामं वयं व्रजामः, तस्मिन् ग्रामे भिक्षाद्यप्राप्तावन्य [ग्राम] यास्यामः ॥३८७।। 'दोसा य इमे अणापुच्छत्ति आह तेणाऽऽएस-गिलाणे, सावय इत्थी णपुंसमुच्छा य । आयरिअ-बाल-वुडूढा, सेहा खमगा य परिचत्ता ॥३८८॥ कदाचिदन्यग्रामे यातां स्तेना उपधि-शरीर-हराः स्युः, आचार्योऽप्यकथिते न जानाति कया दिशा गता इति, दुःखान्वेषणं करोति । अथवा 'आएस' प्राघूर्गक आयातस्तेऽनापृच्छय गताः, आचार्यैः प्राघूर्णकार्थों न तेषां गदितः, ग्लानार्थोऽपि, अथाऽन्तरा श्वापदैर्भक्षिताः, स्वीपण्डदोषा वा, मूर्छया क्वचित् पतिताः स्युः, ततश्चाऽनापृच्छय गच्छतामाचार्यबालवृद्धसेहक्षपकास्त्यक्ताः स्युः, यत आचार्यादीनां प्रायोग्यमन्नं (प्र. मात्र) नाऽऽनयन्ति, अनुक्तत्वात् ॥३८८॥ आयरिए आपुच्छा, तस्संदिट्टे व तंमि उ असंते ।। चेइयगिलाणकज्जा-इएसु गुरुणो अणिग्गमणं ॥३८९॥ तस्मादाचार्यमापृच्छय गन्तव्यं, तदभावे आचार्यसन्दिष्टमापृच्छय यान्ति । तस्मिन्नाचार्येऽसति-क्वचिनिगते. ॥१७॥ Jain Ede national For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy