SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥१७॥ निवेद्य गन्तव्यम अनाभोगेन गते प्रत्यावृत्यापि निवेद्यम् । | केन कारणेनेत्याह 'थे.' चैत्यवन्दनार्थ ग्लानार्थ वा गुरोनिर्गमनं स्यात् ॥३८९॥ चेद् गच्छताऽऽचार्येण यदा न कश्चिभियुक्तस्ततः अभणिए पुव्वणिउत्तं, आपुच्छित्ता वय'ति ते समणा । अणभोगे आसणे, काइयउच्चारभोमाई१ ॥३९०॥ अभणिते-कस्मिश्चिदनियुक्ते, प्रागेव यो नियुक्तस्तमापृच्छय गम्यम् । अनाभोगेन निर्गताः, आसन्ने भूप्रदेशे N यदि स्मृतं तत आगत्य निवेद्य यान्ति, कायियर्थ यो निर्गतस्तस्मै कथयन्ति । संज्ञाभूमि गतस्तस्मै कथयन्ति वा ॥३९॥ दवमाइनिग्गय वा, सेज्जायर पाहुणं च अप्पाहे । असई दूरगओ वि अ, नियत्त इहरा उ ते दोसा ॥३९१॥ । द्रव-पानकं तदर्थ यो निर्गतस्तस्मै कथयन्ति, शय्यातर प्राघूर्णकं वा दृष्ट्वा सन्दिशन्ति, यतः कथनीयं मम विस्मृतम्, || एतेषामभावे दूरगतोऽपि निवर्तते.. इतस्था वा ते दोषाः स्तेनादयः स्युः ॥३९१॥ अण्णं गामं च वए, इमाई कज्जाई तत्थ नाऊणं । तत्थ वि अप्पोहणया, नियत्तइ वा सई काले ॥३९२॥ १ आदिशब्देन प्रथमालिकार्थ गतस्य ग्रहणम् ॥स०॥ ॥१७॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy