________________
श्रीमती घनियुक्तिः ॥१७॥
निवेद्य गन्तव्यम अनाभोगेन गते प्रत्यावृत्यापि निवेद्यम् ।
| केन कारणेनेत्याह 'थे.' चैत्यवन्दनार्थ ग्लानार्थ वा गुरोनिर्गमनं स्यात् ॥३८९॥ चेद् गच्छताऽऽचार्येण यदा न कश्चिभियुक्तस्ततः
अभणिए पुव्वणिउत्तं, आपुच्छित्ता वय'ति ते समणा ।
अणभोगे आसणे, काइयउच्चारभोमाई१ ॥३९०॥ अभणिते-कस्मिश्चिदनियुक्ते, प्रागेव यो नियुक्तस्तमापृच्छय गम्यम् । अनाभोगेन निर्गताः, आसन्ने भूप्रदेशे N यदि स्मृतं तत आगत्य निवेद्य यान्ति, कायियर्थ यो निर्गतस्तस्मै कथयन्ति । संज्ञाभूमि गतस्तस्मै कथयन्ति वा ॥३९॥
दवमाइनिग्गय वा, सेज्जायर पाहुणं च अप्पाहे ।
असई दूरगओ वि अ, नियत्त इहरा उ ते दोसा ॥३९१॥ । द्रव-पानकं तदर्थ यो निर्गतस्तस्मै कथयन्ति, शय्यातर प्राघूर्णकं वा दृष्ट्वा सन्दिशन्ति, यतः कथनीयं मम विस्मृतम्, || एतेषामभावे दूरगतोऽपि निवर्तते.. इतस्था वा ते दोषाः स्तेनादयः स्युः ॥३९१॥
अण्णं गामं च वए, इमाई कज्जाई तत्थ नाऊणं ।
तत्थ वि अप्पोहणया, नियत्तइ वा सई काले ॥३९२॥ १ आदिशब्देन प्रथमालिकार्थ गतस्य ग्रहणम् ॥स०॥
॥१७॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org