SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥ १७२॥ Jain Education अथ तस्माद् ग्रामादन्यं ग्रामं व्रजेत् एतानि वक्ष्यमाणानि कार्याणि ज्ञात्वा तत्रेति तस्मिन् ग्रामे योऽसावभिप्रेतः । तत्राप्यन्यग्रामे व्रजता 'अप्पा' सन्देशको दातव्यः । तदभावे सति प्रभूतकाले निवर्त्तते ॥ ३९२ ॥ कार्याण्याह दूरट्टिअखुडलए, नव भड अगणी य पंत पडिणीए । पाओग्ग- कालइकम, एकगलंभो अप्पज्जतं ॥ ३९३॥ एतानि दूरस्थितादीनि कारणानि अर्धपथ एव जानाति, कदाचिद् गतः सन् जानाति, तत्र ग्रामे तथाऽऽचार्यप्रायोग्यं न लब्धं, कालातिक्रमो जातः, एकस्य साधोर्भोजनलाभो जातः, न वा पर्याप्त्या तत्र भक्तं जातं । एभिः कारणैरन्यं ग्रामं स्यान्ति ॥ ३९३ || पाउग्गाईणमसई, संविग्गं सष्णिमाइ अप्पाहे । जइ य चिरं तो इयरे, ठवित्तु साहारणं भुंजे ॥ ३९४ ॥ प्रायोग्यानामभावेऽन्यं ग्रामं व्रजन् साधुः संविग्नं साधु यदि पश्यति ततस्तस्य हस्ते सज्ञिहस्ते वा सन्दिशति, 'आदिग्रहणात् ' पूर्ववच्छेपम्, भिक्षामटतां विधिरुक्तः, वसतिस्थानामाह-यदि तेषां ग्रामगतानां चिर', तत 'इ०' सतिस्था गच्छसाधारणं विशिष्ट संस्थाप्य शेष प्रान्तं भुञ्जते ॥ ३९४ || अथ तथापि चिरयन्ति ततः- १ ततश्च किं कार्यमित्यत आह तत्रा० ॥ ॥ २ याति ||k For Private & Personal Use Only अनुज्ञातग्राम दन्यग्रामगमनकारणानि ॥ १७२॥ Finelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy