________________
श्रीमती ओघनियुक्तिः ॥ १७२॥
Jain Education
अथ तस्माद् ग्रामादन्यं ग्रामं व्रजेत् एतानि वक्ष्यमाणानि कार्याणि ज्ञात्वा तत्रेति तस्मिन् ग्रामे योऽसावभिप्रेतः । तत्राप्यन्यग्रामे व्रजता 'अप्पा' सन्देशको दातव्यः । तदभावे सति प्रभूतकाले निवर्त्तते ॥ ३९२ ॥ कार्याण्याह
दूरट्टिअखुडलए, नव भड अगणी य पंत पडिणीए ।
पाओग्ग- कालइकम, एकगलंभो अप्पज्जतं ॥ ३९३॥
एतानि दूरस्थितादीनि कारणानि अर्धपथ एव जानाति, कदाचिद् गतः सन् जानाति, तत्र ग्रामे तथाऽऽचार्यप्रायोग्यं न लब्धं, कालातिक्रमो जातः, एकस्य साधोर्भोजनलाभो जातः, न वा पर्याप्त्या तत्र भक्तं जातं । एभिः कारणैरन्यं ग्रामं स्यान्ति ॥ ३९३ ||
पाउग्गाईणमसई, संविग्गं सष्णिमाइ अप्पाहे ।
जइ य चिरं तो इयरे, ठवित्तु साहारणं भुंजे ॥ ३९४ ॥
प्रायोग्यानामभावेऽन्यं ग्रामं व्रजन् साधुः संविग्नं साधु यदि पश्यति ततस्तस्य हस्ते सज्ञिहस्ते वा सन्दिशति, 'आदिग्रहणात् ' पूर्ववच्छेपम्, भिक्षामटतां विधिरुक्तः, वसतिस्थानामाह-यदि तेषां ग्रामगतानां चिर', तत 'इ०' सतिस्था गच्छसाधारणं विशिष्ट संस्थाप्य शेष प्रान्तं भुञ्जते ॥ ३९४ || अथ तथापि चिरयन्ति ततः-
१ ततश्च किं कार्यमित्यत आह तत्रा० ॥ ॥
२
याति ||k
For Private & Personal Use Only
अनुज्ञातग्राम दन्यग्रामगमनकारणानि
॥ १७२॥
Finelibrary.org