________________
नीमती निर्युक्तिः २७३॥
建造
जाए दिसाए उ गया, भत्तं घेत्तुं तओ पडियरंति ।
अणपुच्छनिग्गयाणं, चउद्दिसं होइ पडिलेहा (प्र. पहियरणं) । ३९५ ।। यया दिशा भिक्षाटनार्थं गतस्तया दिशा गृहीतभक्तपानकाः साधवः प्रतिजागरणा-निरूपणां कुर्वन्ति । अनापृच्छय निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणा स्यात् || ३९५ || प्रतिजागरण विधिमाहपंथेगो दो उप्पण, सद्दं करेंति वच्चंता ।
अक्खर पडिसाडणया, पडियरणिअरेसि मग्गेणं ॥ ३९६ ॥
पथैको द्वात्पथेन ब्रजन्तः शब्दं कुर्वन्ति । ते स्तेनादिना नीयमाना वर्त्तन्यामक्षराणि लिखन्तः पदादिना व्रजन्ति ! परिशाटनं वस्त्रादेः कुर्वन्तो यान्ति । यतस्तेन पथा कश्चिदन्वेषयति । इतरेषामन्वेषणार्थं निर्गतानां साधूनां मार्गेण - तत्तचिह्नेन प्रति जागरणं स्यात् ॥ ३९६ ॥
गामे व गंतु पुच्छे घर परिवाडाऍ जत्थ उण दिट्ठा तत्थेव बोलकरणं, पिंडियजणसाहणं चेव ॥३९७॥
१ 'प्रतिजागरणा स्यादिति नास्ति ॥ प्रतौ ।। २ पथेकौ व्रजति ॥ k ३ त्रयोऽपि व्रजन्तः शब्दं कुर्वन्ति ते चान्यग्रामे प्रजन्तस्तेना० ॥ kit ४ कृत० ॥ ॥ ५ रणं कार्यं स्यात् ॥ ॥
For Private & Personal Use Only
Jain Education International
प्रतिजागरणविधिः।
॥१७३॥
www.jainelibrary.org