SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ नीमती निर्युक्तिः २७३॥ 建造 जाए दिसाए उ गया, भत्तं घेत्तुं तओ पडियरंति । अणपुच्छनिग्गयाणं, चउद्दिसं होइ पडिलेहा (प्र. पहियरणं) । ३९५ ।। यया दिशा भिक्षाटनार्थं गतस्तया दिशा गृहीतभक्तपानकाः साधवः प्रतिजागरणा-निरूपणां कुर्वन्ति । अनापृच्छय निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणा स्यात् || ३९५ || प्रतिजागरण विधिमाहपंथेगो दो उप्पण, सद्दं करेंति वच्चंता । अक्खर पडिसाडणया, पडियरणिअरेसि मग्गेणं ॥ ३९६ ॥ पथैको द्वात्पथेन ब्रजन्तः शब्दं कुर्वन्ति । ते स्तेनादिना नीयमाना वर्त्तन्यामक्षराणि लिखन्तः पदादिना व्रजन्ति ! परिशाटनं वस्त्रादेः कुर्वन्तो यान्ति । यतस्तेन पथा कश्चिदन्वेषयति । इतरेषामन्वेषणार्थं निर्गतानां साधूनां मार्गेण - तत्तचिह्नेन प्रति जागरणं स्यात् ॥ ३९६ ॥ गामे व गंतु पुच्छे घर परिवाडाऍ जत्थ उण दिट्ठा तत्थेव बोलकरणं, पिंडियजणसाहणं चेव ॥३९७॥ १ 'प्रतिजागरणा स्यादिति नास्ति ॥ प्रतौ ।। २ पथेकौ व्रजति ॥ k ३ त्रयोऽपि व्रजन्तः शब्दं कुर्वन्ति ते चान्यग्रामे प्रजन्तस्तेना० ॥ kit ४ कृत० ॥ ॥ ५ रणं कार्यं स्यात् ॥ ॥ For Private & Personal Use Only Jain Education International प्रतिजागरणविधिः। ॥१७३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy