SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मती नियुक्तिः २७४॥ अन्यग्रामे भिक्षाटनजलाभाः। 20252525220252502525252252525222222 यदा स्तेननीतानां न किञ्चिचिन्हं पश्यति(न्ति) तदा ग्रामे गत्वा पृच्छति(न्ति) गृहपरिपाट्या यदा न दृष्टस्तत्र ग्रामे, न च तद्नामनिर्गतानां वार्ता, तत्रैव 'बोलकरण' रोलं कुर्वन्ति । 'पिं० पिण्डितस्याग्रे कथयन्ते । यदुतात्र ग्रामे 'संयता आयाता, न पुनरतो ग्रामाद्वार्ता श्रुतेति ॥३९७॥ एवंतरुणैरन्यग्रामे भिक्षाटनेनेदं कृतम् एवं उग्गमदोसा, विजढा पइरिक्कया अणोमाणं । मोहतिगिच्छा अ कया, विरियायारो य अणुचिण्णो ॥३९८॥ अन्यग्रामे भिक्षाटनेनोद्गमदोपास्त्यक्ताः स्युः । 'पइ०' प्रचुरभक्तादेर्लाभः स्यात् , 'अणो' न चापमानमनादरकृतं स्याल्लोके, 'मो०' श्रमातपवैयावृत्यारिभिर्मोहस्य कामस्य निग्रहः स्यात् । वीर्याचारोऽनुचीर्णः२ ॥३९८॥ एवमुक्ते नोदकः आह अणुकंपायरियाई, दोसा पइरिक्वजयणऽसंसटुं । पुरिसे काले खमणे, पढमालिय तीसु ठाणेसु ॥३९९॥ आचार्यादयोऽनुकम्पिताः स्युः, आचार्योप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका-'अणु०' एवमाचार्यादीनामनुकम्पा एव यतः परलोके निर्जरेहलोके प्रशंसा, पुनराह परः-'दो' भवतु परलोकानुकम्पा किन्तु क्षुधादिपीडा १ संयता भिक्षार्थ प्रविष्टाः च (न) तेषां पुन: ॥k॥ २ ०चीर्णोऽनुष्ठितो भवति ।। k॥ ३ क्षुधापिपासादि ॥k॥ LALLARLALLLLLLLLLLLLLLLLL 5252525 ॥१७४॥ Jain Ede Imational For Privale & Personal use only low.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy