SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीमती प्रोपनियुक्तिः ॥१७५॥ प्रथमालिका करणस्थाना PLEARN SELLILMSRLSELLSESEARSEELLSkse तदवस्थैव ?, आचार्योप्याह, क्रियत एव प्रथमालिका किन्तु त्रिषु स्थानेषु, पुरुषोऽसहिष्णुः ततः करोति चेदुष्णकालस्ततः करोति, 'क्षपकः-तपस्वी करोति । एषु स्थानेषु, करोति प्रथमालिकां, क्व कथं करोति ? इत्याह'पइ०' एकान्ते यतनया करोतु(ति)। आह पर:-तेनाचार्यादीनां तद्भक्तं संसृष्टं कुतं (भवति) ? आचार्योऽनेनैव वाक्येनाह 'पइरिकजयणसंसटुं' एकान्ते यतनयाऽसंसृष्टं यथा स्यात्तथा प्रथमालयन्ति । अकारः प्रश्लेष आचार्यवाक्ये दृष्टव्य ॥३९९॥ द्वारगाथेयं प्रथमावयवमाह चोयगवयणं अप्पा-णुकंपिओ ते अ भे परिच्चत्ता। आयरियणुकंपाए, परलोए इह पसंसणया ॥४०॥ आत्मैव अनुकम्पित आचार्येण, ते भवद्भिः परित्यक्ताः, आचार्य आह-आचार्यानुकम्पया परलोकः, इह प्रशंसा ॥४०॥ 'अणुकम्पाआयरिया' इति गयं, 'दोस'त्ति आह एवंपि अपरिचता, काले खवए अ असहुपुरिसे य । कालो गिम्हो उ भवे, खमगो वा पढमाबइएहिं ॥४०१॥ एवमपि ते परित्यक्ताः, यतः क्षुधादिना बाध्यन्ते ? आहाऽऽचार्यः-काले ग्रीष्मे करोति, क्षपको स्यात्ततः क्षपकस्तपस्वी करोतीत्ययशो नास्ति ॥k॥ २ ते च ते = प्रसिद्धाः वृषभा इत्यर्थः ।। ८ ।। ३ परलोकस्स्यात् , k। परलोके इहलोके प्रशंसा जा 25225tatol525230346252525252525254545232555250 ॥१७५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy