________________
श्रीमती । घनियुक्तिः ॥१७६।।
प्रथमालिकाय कवलादिमानं वस्तुग्रहणयतना च।
3252522000232223032SLEILLLLL522*3232322
करोति, प्रथमद्वितीयपरीपहाभ्यां क्षुत्तृड्भ्यां बाध्यमानः पुरुषः करोति ॥४०१।। आह परः
जइ एवं संसटुं, अप्पत्ते दोसिणाइणं गहणं ।
लंबणभिक्खा दुविहा, जहणमुक्कोस तिअपणए ॥४०२॥ यद्येवं बहिः प्रथमालयति, तदा संसृष्टं स्यात् ? आहाऽऽचार्यः-'अप्पत्ते'ति अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियद् ? इत्याह-लम्बनैः कवलैभिक्षामिश्च द्विविधा प्रथमालिका, जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पश्च कवला पञ्च भिक्षा वा ॥४०२॥ तेन संघाटकेन किं वस्तु 'केषु गृह्यते | का वा यतना ? तदाह
एगत्थ होइ भत्तं, बिइअंमि पडिग्गहे दवं होइ।
पाउग्गायरियाई, मत्ते बिइए उ संसत्तं ॥४०३॥ _एकस्मिन् पात्रे भक्तं गृह्णाति, द्वितीये पतद्ग्रहे द्रवं, एकस्मिन्मात्रके आचार्यादिप्रायोग्य, द्वितीये मात्रके संसक्तं किश्चित् पानकं च गृह्यते ।।४०३॥
जइ रित्तो तो दबमत्तगंमि, पढमालियाए करणं तु ।
संसत्तगहण दवगु-ल्लहे य तत्थेव जं पत्तं ॥४०४॥ १ केषु पात्रकेषु ग्रहाते का वा प्रथमालीकरण यतना० ॥k॥
223245LLORDLESSELLLLLLSELORato23232323
॥१७६॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org