SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः २७७॥ यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकाकरणं, अथ तद्रवमात्रके संसक्तद्रवग्रहणं कृतं, ततस्तत्रैव पात्रे यत्प्रान्तं तद् भुङ्क्ते, तत्र क्षेत्रे दुर्लभे पानके सति संसक्तमात्रके पानकाक्षणिके सति तस्मिन्नेव भक्तपतद्ग्रहे यत्प्रान्त तद् हस्तेनाऽऽकृष्याऽन्यस्मिन् हस्ते कृत्वा समुद्दिशति । एवं वाऽसौ संघाटकः प्रथमालयति ||४०४ || अंतरपल्ली गहिअं, पढमागहियं व सव्व भुंजेज्जा । धवलंभसंखडीयं व, जं गहिअं दोसिणं वावि ॥४०५॥ अन्तरपल्ली - तस्माद् ग्रामादासन्नो यो ग्रामस्तत्र यद् गृहीतं तद् भुङ्क्ते पुनस्तत् क्षेत्रातिक्रान्तत्वादकल्प्यं स्यात्, प्रथमपौरुषीगृहीतं यत्तत् सर्वं भुङ्क्ते, तृतीयपौरुष्यामकल्पयं यतस्तत् स्यात् । ध्रुवोऽवश्यंभावी संखडयामत्र लाभ इति मत्वा यद् गृहीतं 'दोषान' तत्सर्व' भुङ्क्ते ||४०५ || दरहिँडिए व भाणं, भरिअं भोच्चा पुणोवि हिंडिना । कालो वाssकमई, भुंजेज्जा अंतरा सव्वं ॥ ४०६ ॥ अर्द्धण्डितेऽपि यद् भृतं भाजनं तद् भुक्त्वा पुनर्हिण्डते, भोजनकालो वाऽतिक्रामति साधूनां यावदसौ भक गृहीत्वा व्रजति, ततोऽन्तरापि सर्व भुक्त्वा प्रविशति ॥ ४०६ || दोषितान्न' ki १ Jain Education International For Private & Personal Use Only भिक्षां हिण्डन् संघाटकः प्रथमालयन कि करोतीत्यादि । ॥१७७॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy