________________
मिती नियुक्तिः ११७॥
शय्यातरीय विहारसमयस्य कथनविधिः।
उच्छ वोलिंति वई, तुंबीओ जायपुत्तभंटा य । वसभा जायत्थामा, गामा पवायचिक्खल्ला ॥२४९॥ (सुगमा) अप्पोदगा य मग्गा, वसुहावि अ पक्कमट्टिआ जाया ।
अण्णकंता पंथा, साहूणं विहरिउँ कालो ॥२५०॥ [उच्छू, अप्पो० एतद् गाथाद्वयं शय्यातरस्य शृण्वतः पठन्ति । सोऽपि श्रुत्वा भणति कि यूयं गमनोस्सुकाः, ॥२४९।। ॥२५०॥ आहाऽचार्य:
समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च ।
अणियाओ वसहीओ, सारइयाणं च मेहाणं ॥२५१॥ एतां गाथां पठित्वा इदमाचरन्ति ।।२५१॥
आवस्सग कयणियमा, कल्लं गच्छाम तो उ आयरिआ ।
सपरिजणं सागारिअ, वाहिरि दिति अणुसिहि ॥२५२॥ ___कृतप्रतिक्रमणा इदं भणन्ति-यदुत कल्ये गच्छामः, तत आचार्याः सपरिजनं शय्यातरमाहूयाऽनुशास्ति' ददतिधर्मकथां कुर्वन्तीत्यर्थः ॥२५२॥
| ॥११७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org