SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मिती नियुक्तिः ११७॥ शय्यातरीय विहारसमयस्य कथनविधिः। उच्छ वोलिंति वई, तुंबीओ जायपुत्तभंटा य । वसभा जायत्थामा, गामा पवायचिक्खल्ला ॥२४९॥ (सुगमा) अप्पोदगा य मग्गा, वसुहावि अ पक्कमट्टिआ जाया । अण्णकंता पंथा, साहूणं विहरिउँ कालो ॥२५०॥ [उच्छू, अप्पो० एतद् गाथाद्वयं शय्यातरस्य शृण्वतः पठन्ति । सोऽपि श्रुत्वा भणति कि यूयं गमनोस्सुकाः, ॥२४९।। ॥२५०॥ आहाऽचार्य: समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । अणियाओ वसहीओ, सारइयाणं च मेहाणं ॥२५१॥ एतां गाथां पठित्वा इदमाचरन्ति ।।२५१॥ आवस्सग कयणियमा, कल्लं गच्छाम तो उ आयरिआ । सपरिजणं सागारिअ, वाहिरि दिति अणुसिहि ॥२५२॥ ___कृतप्रतिक्रमणा इदं भणन्ति-यदुत कल्ये गच्छामः, तत आचार्याः सपरिजनं शय्यातरमाहूयाऽनुशास्ति' ददतिधर्मकथां कुर्वन्तीत्यर्थः ॥२५२॥ | ॥११७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy