________________
विहारे
श्रीमती घनियुक्तिः ॥११८॥
प्रदोष
संकेतः।
पब्वज्ज सावआ वा, दंसण भद्दो जहण्णयं वसहिं ।
जोगंमि वट्टमाणे, अमुगं वेलं गमिस्सामो ॥२५३॥ स धर्म श्रुत्वा प्रव्रजति, श्रावको वा स्यात् , दर्शनधरो वा, भद्रको वा, जघन्येन वसतिमात्रं ददात्येव । धर्मकथां कृत्वेदं ब्रुवते । यदुत-वर्तमाने योगे सति अमुकत्र वेलायां गमिष्याम इति ॥२५३॥ इदमुकृत्वा प्रत्यूषसि ब्रजन्ति किम् कृत्वा ?; इत्यत आह
तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वावि ।
पडिछाहिगरणतेणे, णटे खग्गूड संगारो ॥२५४॥ सूत्रार्थयोः सूत्रस्य वा पौरुषी कृत्वा ब्रजन्ति, अथ दरतरं क्षेत्रं ततः पादोनप्रहर एवं पात्रप्रतिलेखनामकृत्वा व्रजन्ति, उद्गतमात्र एव सूर्येऽनुद्गते वा रात्रावेव वा गच्छन्ति, यान्तः परस्परं प्रतीक्षन्ते । अप्रतीक्षणे दोषाः 'अहि.' मार्गाऽनभिज्ञत्वात् पूत्करणादिनाधिकरणं, लोको विबुध्यते, स्तेना मोषणार्थमागच्छन्ति, 'नट्ठ'त्ति कदाचित् कश्चिन्नश्यति, ततः प्रदोष एव संकेतः क्रियतेऽमुकत्र गमिष्यामः, 'ख' खग्गडप्रायम् एवं वक्ति रात्रौ न युज्यते गन्तुं साधूनां ततः 'सं०' संकेतोऽमुकत्र त्वयाऽऽगन्तव्यम् ॥२५४।। इमां गाथां भाष्यकृदाह
॥११८॥
Jain Educat
i onal
For Privale & Personal use only
jainelibrary.org