SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अवधिपृच्छाय | मनागतकन चैते दोषाः। ॥११६॥ श्रीमती स्यात् । कलहे च सति 'स' यथा न शोभना त्वं येन त्वया भिक्षोगमने रुदितं, किच-ते स पिता' येन || ओपनियुक्तिःला रोदिषि ॥२४६॥ अमुकत्र दिवसे गमिष्याम इत्यनागतकथनेऽप्येते दोषाः हरिअच्छेयण छप्पइय-घच्चणं किच्चणं च पोत्ताणं । छण्णेयरं च पगयं, इच्छमणिच्छे य दोसा उ ॥२४७॥ तद्धि शय्यातरकुटुम्ब साधवो यास्यन्तीति विमुक्तव्यापारं गृह एव तिष्ठति कृष्यादिप्रतिजागरणं न करोति । ततश्च क्षणिकर सत् स्वगृहजातहरितच्छेदं करोति, तथा निर्व्यापारत्वादेव रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्दनं कुर्वन्ति, 'कि०' तत्र दिने क्षणिका विमुक्तकृष्यादिव्यापारा वस्त्राणि शोधयन्ति, 'छन्ने' प्र(प्रा)कृतं भोजनं छन्नं कुर्वन्ति, इतरं प्रकटमेव भोजनं संयतार्थ कुर्वन्ति, तत्र च्छतामनिच्छतां दोषा भवन्ति, कथं ? यदि तद् गृहणन्ति ततस्तदकल्पनीयं, यदि न गृहणन्ति ततः कदाचिद् रुष्यन्ति ॥२४७॥ विधिपृच्छा त्वियं जइआ चेव उ खेत्तं, गया उ पडिलेहगा तओ पाए । सागारियस्स भावं, तणुएंति गुरू इमेहिं तु ॥२४॥ यदैव क्षेत्रं गताः प्रत्युपेक्षका 'तओ पाए' ततः प्रभृति शय्यातरस्नेहं तनुकुर्वन्ति गुरवः, एभिर्गाथाद्वयोपन्यस्तवचनैः ॥२४८॥ १ .कि ते स्वकीयाः स्युः, अनागत ॥ki) २ स्थितं सत् ॥ ॥११६॥ Jain Education mama For Private & Personal use only Imrainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy