SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अचित्तादितेजस्काययतना। श्रीमती भावे दृति-उडुप-तुम्बकादिभिस्तरणे कायोत्सर्गः कर्तव्यः । अत्राप्काये मिश्राचित्तयतना नोक्ता छद्मस्थेन १तयोस्तनियुक्तिः III स्वतो ज्ञातुमशक्यत्वात्, यो ज्ञास्यति स करिष्यत्येव, उक्तमकायद्वारम् ॥७३॥ अथ तेजस्कायस्तत्राह॥४२॥ वोलीणे अणुलोमे, पडिलोमऽद्देसु ठाइ तणरहिए । ___ असई य ग(क)त्तिणंतग उल्लण (प्र.ग) तलि(डि)गाइ डेवणया ॥७४॥ यदि तस्य साधोगच्छतो वनदवोऽनुकूलो भवति-यदभिमुख साधुर्गच्छति तदभिमुखमग्निरप्येतीत्यर्थः । ततस्तस्मिन् व्युत्क्रान्ते सति गन्तव्यं, यदा स प्रतिलोमोऽभिमुखमायाति, तदाढ़ेंषु प्रदेशेषु तृणरहितेषु च तिष्ठति, तदभावे 'कत्तिण' ति कृत्तिश्चर्म तेनात्मानमावृणोति, तदभावेऽनन्तकं-कम्बलादिवत्र तदाींकृत्याऽऽवृणोति, ततस्तिष्ठति । अथ गच्छतो बहुगुणं ततः 'तडि[लि]गा' इति उपानही परिधाय डेवन-लघन बढेः करोति, यदा विध्याते याति तदाऽचित्ततेजस्काययतना, यधुपानहौं परिधाय याति तदा सचित्तो मिश्रो वा, एषा त्रिप्रकारा यतना । उक्त तेजः ॥७४॥ अधुना वायु:-- जह अंतरिक्खमुदए, णवरि णिअंबे अ वणणिगुंजे य । ठाणं सभए पाउरण-घणकप्पमलंबमाणं तु ॥७५॥ १ मिश्राचित्तयोः । ॥४२॥ Jain Educat O ational For Privale & Personal use only W w.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy