________________
श्रीमती
नावारोहादि विधिः।
अघनियुक्तिः ॥४१॥
गृहस्थाभावे नालिकया आत्मप्रमाणाधिकचतुरङगुलयो यष्टिकया “आणक्खेउ"-परीक्ष्य पुनः प्रतिचरणाआगमनं करोति, आगत्य [च] आभोगः- उपकरणं 'एकत्ति एकत्र बध्नाति, पतद्ग्रहं पृथगधोमुखं पात्रक बन्धे बध्नाति तरणार्थ, केचिदेवमाहुः- सर्वाण्येव पात्रकाण्यधोमुखानि चीरेण बध्यन्ते तरणार्थम् । एष एव विधिर्नावं चटतोऽपि, न च पुरतः-प्रथमं चटति प्रवर्तनाधिकरणदोषात्, चशब्दान पृष्ठतः, अर्द्धचटतो वहति तस्मादारूढेषु स्तोकेष्वारोहति ॥७१।।
सागारं संवरणं, ठाणतिअं परिहरित्तुऽणावाहे (प्र. ते)।
ठाइ णमोकारपरो, तीरे जयणा इमा होइ ॥७१॥ सागारं संवरण-प्रत्याख्यानं करोति चटन् , स्थानत्रयं त्यक्त्वा तिष्ठति-नावादेवताधिवासत्वान्न पुरतः, अवल्लग[क]वाहण[न]-भयान्न मार्गतः- पृष्ठतः, उदकोल्लिचनभयान्न मध्ये, अपि तु पार्श्वन नमस्कारपरस्तिष्ठति ॥७२॥ तीरे इयं यतना
णवि पुरओ णवि मग्गओ, मझे उस्सग्ग पण्णवीसाउ ।
दइउदयं तुंबेसु अ, एस विही होइ संतरणे ॥७३॥ । न पुरतो, न मार्गतः, गृहस्थमध्यस्थितेनोत्तरणीयं, तीरे कायोत्सर्गः पञ्चविंशत्युच्छ्वासप्रमाणः कर्त्तव्यः, नाव- |
Fox Private & Personal use only
॥४
॥
Can Edonal
www.jainelibrary.org