SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीमती नावारोहादि विधिः। अघनियुक्तिः ॥४१॥ गृहस्थाभावे नालिकया आत्मप्रमाणाधिकचतुरङगुलयो यष्टिकया “आणक्खेउ"-परीक्ष्य पुनः प्रतिचरणाआगमनं करोति, आगत्य [च] आभोगः- उपकरणं 'एकत्ति एकत्र बध्नाति, पतद्ग्रहं पृथगधोमुखं पात्रक बन्धे बध्नाति तरणार्थ, केचिदेवमाहुः- सर्वाण्येव पात्रकाण्यधोमुखानि चीरेण बध्यन्ते तरणार्थम् । एष एव विधिर्नावं चटतोऽपि, न च पुरतः-प्रथमं चटति प्रवर्तनाधिकरणदोषात्, चशब्दान पृष्ठतः, अर्द्धचटतो वहति तस्मादारूढेषु स्तोकेष्वारोहति ॥७१।। सागारं संवरणं, ठाणतिअं परिहरित्तुऽणावाहे (प्र. ते)। ठाइ णमोकारपरो, तीरे जयणा इमा होइ ॥७१॥ सागारं संवरण-प्रत्याख्यानं करोति चटन् , स्थानत्रयं त्यक्त्वा तिष्ठति-नावादेवताधिवासत्वान्न पुरतः, अवल्लग[क]वाहण[न]-भयान्न मार्गतः- पृष्ठतः, उदकोल्लिचनभयान्न मध्ये, अपि तु पार्श्वन नमस्कारपरस्तिष्ठति ॥७२॥ तीरे इयं यतना णवि पुरओ णवि मग्गओ, मझे उस्सग्ग पण्णवीसाउ । दइउदयं तुंबेसु अ, एस विही होइ संतरणे ॥७३॥ । न पुरतो, न मार्गतः, गृहस्थमध्यस्थितेनोत्तरणीयं, तीरे कायोत्सर्गः पञ्चविंशत्युच्छ्वासप्रमाणः कर्त्तव्यः, नाव- | Fox Private & Personal use only ॥४ ॥ Can Edonal www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy