________________
1
संघट्टादिजले उत्तरणविधिः।
IAGI
श्रीमती
जंघार्द्धमात्रप्रमाणं जलं-संघट्टः, नाभिप्रमाण-लेपः, नाभिपरेण लेपोपरि जलमुच्यते । संघटेऽयं विधिः- एकः बनियुक्तिः पादो जलेऽन्यः स्थले-आकाशे [वा] कर्त्तव्यः, अथ तीरप्राप्तविधिः- तीरे एको जलेऽन्य आकाशे निःप्रगलनास्ते, ॥४०॥ II पादः पुन आश्यानः स्थले, द्वितीयं निष्प्रगलं कृत्वा तीरे कायोत्सर्ग करोति ॥६८॥ नाभिप्रमाणेऽयं विधिः
णिभए-ऽगारित्थीणं तु, मग्गओ चोलपट्टमुस्सारे ।
सभए अत्थग्धे वा, ओइण्णेसुं घणं पढें ॥६९॥ निर्भये जले सत्यहरणशीलत्वाद्वयालादिरहितत्वाच्चागाराणां स्त्रीणां च मार्गत:-पृष्ठतो गच्छता चोलपट्टउपर्युत्सारणीयः, सभयेऽस्ताघे(अगा)जलेऽवतीणेषु कियत्सु मध्ये स्थितो याति, चोलपट्ट' धनं निविडं करोति, यथा जलेन नापहियते ॥६९।।
दगतीरे ता चिठे, णिप्पगलो जाव चोलपट्टो उ ।
सभए पलंबमाणं, गच्छइ कारण अफुसंतो ॥७॥ सभये प्रलम्बमानं नयति चोलपढें शरीरेणास्पृशन् विराधनाभयात् ॥७०॥ नद्यामवतरतो गृहस्थाभावेऽयं विधिः
असइ गिहि णालियाए, आणक्खेउं पुणोऽवि पडियरणं । एगाभोग पडिग्गह, केई सव्वाणि णय पुरओ ॥७१॥
॥४
॥
For Privale & Personal use only