SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 1 संघट्टादिजले उत्तरणविधिः। IAGI श्रीमती जंघार्द्धमात्रप्रमाणं जलं-संघट्टः, नाभिप्रमाण-लेपः, नाभिपरेण लेपोपरि जलमुच्यते । संघटेऽयं विधिः- एकः बनियुक्तिः पादो जलेऽन्यः स्थले-आकाशे [वा] कर्त्तव्यः, अथ तीरप्राप्तविधिः- तीरे एको जलेऽन्य आकाशे निःप्रगलनास्ते, ॥४०॥ II पादः पुन आश्यानः स्थले, द्वितीयं निष्प्रगलं कृत्वा तीरे कायोत्सर्ग करोति ॥६८॥ नाभिप्रमाणेऽयं विधिः णिभए-ऽगारित्थीणं तु, मग्गओ चोलपट्टमुस्सारे । सभए अत्थग्धे वा, ओइण्णेसुं घणं पढें ॥६९॥ निर्भये जले सत्यहरणशीलत्वाद्वयालादिरहितत्वाच्चागाराणां स्त्रीणां च मार्गत:-पृष्ठतो गच्छता चोलपट्टउपर्युत्सारणीयः, सभयेऽस्ताघे(अगा)जलेऽवतीणेषु कियत्सु मध्ये स्थितो याति, चोलपट्ट' धनं निविडं करोति, यथा जलेन नापहियते ॥६९।। दगतीरे ता चिठे, णिप्पगलो जाव चोलपट्टो उ । सभए पलंबमाणं, गच्छइ कारण अफुसंतो ॥७॥ सभये प्रलम्बमानं नयति चोलपढें शरीरेणास्पृशन् विराधनाभयात् ॥७०॥ नद्यामवतरतो गृहस्थाभावेऽयं विधिः असइ गिहि णालियाए, आणक्खेउं पुणोऽवि पडियरणं । एगाभोग पडिग्गह, केई सव्वाणि णय पुरओ ॥७१॥ ॥४ ॥ For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy