________________
श्रीमती गोपनियुक्तिः
॥३९॥
पाषाणादिः चतुर्की जलम
चलमाणमणकंते (प्र. मईकते), सभए परिहरिअ गच्छ इयरेणं ।
दगसंघट्टणलेवो, पमज्ज पाए अदूरंमि ॥६६॥ चलमानाऽनाक्रान्तसभयभेदास्त्रिधा [भयभेदात् त्रिधा] स खण्डेवकः-पाषाणः, तं परिहत्येतरेणाऽचलाऽऽक्रान्ताऽ- IN भयेन गन्तव्यम्, अत्र पदत्रयेणाष्टौ १ भङ्गाः । संक्रमाभावे उदकेन गन्तव्यं, तत्राऽयं विधिः- उदकसंघट्टे, लेपेरे तोरे पादौ प्रमृज्योत्तरति ॥६६॥ चतुर्दा जलं तदाह
पाहाणे महुसित्थे, वालुअ तह कद्दमे य संजोगा ।
अकंतमणकते, सपच्चवाएयरे चेव ॥६७॥ पाषाणजलं यत्-पाषाणानामुपरि वहति, मधुसिक्थकजलम् अलत्तकमार्गावगाहि कर्दमस्योपरि वहति, वालुकाजलं-वालुकाया उपरि वहति, अत्र पापाणजलादेराक्रान्ताऽनाक्रान्तसप्रत्यपायनिःप्रत्यपायः संयोगाः कर्त्तव्याः। चतुर्विधे जले चतुर्भङ्गी ज्ञेयाऽऽक्रान्तादिभेदेन ॥६७॥ जलसंघट्टादिलक्षणमाह
जंघद्धा संघट्टो, णाभी लेवो परेण लेवुवरि ।
एगो जले थलेगो, णिप्पगले (प्र. लण) तीरमुस्सग्गो ॥६॥ १ तेषां चैषा स्थापना । | 1555| 255।। 3515| ४।। | ५iss IS|७||5| | |
॥३९॥
For Private & Personal use only
Jain Education International
www.jainelibrary.org