________________
श्रीमती घनियुक्तिः ॥२०५॥
स्थण्डिलद्वारे अनापातादि
भेदाः
प्रमेदाश्च ।
स्थण्डिलद्वारमाह
__ अणावायमसंलोए, अणवाए चेव होइ संलोए । __आवायमसंलोए, आवाऐ चेव संलोए ॥४७६॥ अनापातोऽनभ्यागमः स्वपक्षपरपक्षयोर्यत्र तदनाफातम् , न संलोको दर्शनं यत्र तदनालोकम् , अनापातासंलोकम् भेदः १ अनापातसंलोक २ आपातासंलोकं ३ आपातसंलोक ४ चतुर्भदं, चतुर्थभेदं व्याख्यानयति, ततोऽन्ये विधिप्रतिषेधरूपाः सुज्ञाताः स्युः ॥४७६।।
तत्थावायं दुविहं, सपक्खपरपक्खओ य णायव्यं ।
दुविहं होइ सपक्खे, संजय तह संजईणं च ॥४७७॥ आपातं [स्थण्डिल] द्विधा स्वपक्षपरपक्षभेदेन, स्वपक्षो द्विधा संयतसंयतीभेदात् ।।४७७।।
संविग्गमसंविग्गा, संविग्गमणुण्णएयरा चेव ।
असंविग्गावि दुविहा, तप्पक्खियएयरा चेव ॥४७८॥ __संयताः-संविग्नाः असंविग्नरूपाश्च । संविग्ना-मनोज्ञाऽमनोज्ञाश्च, असंविग्नाः संविग्नपाक्षिका इतरे-असंविग्नपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति ॥४७८॥ उक्तः स्वपक्षः परपक्षमाह
॥२०५॥
For Private & Personal Use Only
Jain Education International
wrwww.ianelibrary.org