SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः २०६॥ स्पण्डिलद्वारे परपक्षमेदाः। परपक्खेवि अ दुविहं, माणुसतेरिच्छअं च णायचं । एकेकं पि अतिविहं, पुरिसित्थिणपुसंगे चेव ॥४७९॥ परपक्षोऽपि द्विधा मानुषतिर्यग्भेदात् , एकैकं त्रिविध पुरुषस्त्रीनपुंसकमेदात् ॥४७९॥ पुरिसावायं तिविहं, दंडिअ कोडंबिए य पागइए । ते सोयऽसोयवाई, एमेवित्थी नपुंसा य ॥४८०॥ पुरुषापातं त्रिधा-(१) दण्डिको-राजा (२) कौटुम्बिक:-श्रेष्ठयादिः (३) प्राकृतिकः । त्रयाणां तेषामेकैकः शौचवादी अशौचवादी चेति एवं स्त्रीनपुसकयोरपि दण्डिकादिभेदा ज्ञातव्याः॥४८॥ मनुष्यमध्ये द्वितीयपरपक्षभेदमाह एए चेव विभागा, परतित्थीणंपि होइ मणुयाणं । तिरियाणंपि विभागा. अओ परं कित्तहस्सामि ॥४८१॥ एत एव विभागभेदा दण्डिकादयः परतीथिकानामपि भवन्ति, तिस्थामपि विभागान् कीर्तयिष्यामि ॥४८१॥ | दित्ताऽदित्ता तिरिआ, जहण्णमुक्कोसमज्झिमा तिविहो । .. एमेवित्थीनपुंसा, दुगंछिअदुगु छिआ णेया ॥४८२॥ द्विधा तिर्यश्चः, दृप्ताऽदृप्ताथ-मारणकाऽभारणकाचैति, पुनरेकैकः त्रिधा-मूल्यमङ्गीकृत्य जघन्योत्कृष्टमध्यमाः | ॥२०६॥ Jain Educati o nal For Privale & Personal use only AAjainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy