________________
श्रीमती नियुक्तिः २०६॥
स्पण्डिलद्वारे परपक्षमेदाः।
परपक्खेवि अ दुविहं, माणुसतेरिच्छअं च णायचं ।
एकेकं पि अतिविहं, पुरिसित्थिणपुसंगे चेव ॥४७९॥ परपक्षोऽपि द्विधा मानुषतिर्यग्भेदात् , एकैकं त्रिविध पुरुषस्त्रीनपुंसकमेदात् ॥४७९॥
पुरिसावायं तिविहं, दंडिअ कोडंबिए य पागइए ।
ते सोयऽसोयवाई, एमेवित्थी नपुंसा य ॥४८०॥ पुरुषापातं त्रिधा-(१) दण्डिको-राजा (२) कौटुम्बिक:-श्रेष्ठयादिः (३) प्राकृतिकः । त्रयाणां तेषामेकैकः शौचवादी अशौचवादी चेति एवं स्त्रीनपुसकयोरपि दण्डिकादिभेदा ज्ञातव्याः॥४८॥ मनुष्यमध्ये द्वितीयपरपक्षभेदमाह
एए चेव विभागा, परतित्थीणंपि होइ मणुयाणं ।
तिरियाणंपि विभागा. अओ परं कित्तहस्सामि ॥४८१॥ एत एव विभागभेदा दण्डिकादयः परतीथिकानामपि भवन्ति, तिस्थामपि विभागान् कीर्तयिष्यामि ॥४८१॥ |
दित्ताऽदित्ता तिरिआ, जहण्णमुक्कोसमज्झिमा तिविहो । .. एमेवित्थीनपुंसा, दुगंछिअदुगु छिआ णेया ॥४८२॥ द्विधा तिर्यश्चः, दृप्ताऽदृप्ताथ-मारणकाऽभारणकाचैति, पुनरेकैकः त्रिधा-मूल्यमङ्गीकृत्य जघन्योत्कृष्टमध्यमाः |
॥२०६॥
Jain Educati
o
nal
For Privale & Personal use only
AAjainelibrary.org