SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥२०७॥ स्थण्डिलद्वारे केषामापाते गम्यमित्यादि Kा क्रमेण मेण्डकादि-हस्त्यश्वादि-गवादयश्च, एवमेते स्त्रीनपुसकभेदात् त्रिधा, सर्व एव जुगुप्सिताऽजुगुप्सिताश्च ज्ञेयाः।।४८२।। एतेषां मध्ये केषामापाते गम्यमित्यत आह गमण मणुण्णे इयरे, वितहायरणंमि होइ अहिगरणं । पउरदवकरण दर्छ, कुसील सेह ऽण्णहाभावो ॥४८३॥ मनोज्ञानामापाने गम्यम् , इतरेषाममनोज्ञानामापाते न गम्यं, यतो वितथाचरणे-अन्यसामाचार्याचरणे शिष्यकाणां | स्वसामाचारीपक्षपातजा राटिः स्यात् , ततोऽधिकरणम् । कुशीलापातेऽपि न गम्यं, तेषां प्रचुरद्रवेण शौचकरणं दृष्ट्या शेष्यकाणामन्यथाभावः स्यात् । यदुतैते शुचयः, न त्वस्मत्साधवः, शोभना एते, तन्मध्ये यान्ति, संयतीनां त्वापात एकान्तेनैव वर्जनीयः ॥४८३॥ परपक्षमानुषापातदोषानाह जत्थऽम्हे वच्चामो, जत्थ य आयरइ णाइवग्गो णे । परिभव कामेमाणा, संकेयगदिष्णया वावि ॥४८४॥ तत्पुरुषा एवमाहुः-यत्र वयं यामः, आचरति यत्र नः-अस्मदीयो ज्ञातिवर्गः पुरीपोत्सर्ग, तयैव दिशैते ब्रजन्ति, ततश्चैते परिभवमस्माक कुर्वन्ति नूनमते कामयन्ति स्त्रियं, दत्तसंकेता वा तत्र यान्ति ॥४८४॥ दव-अप्प-कलुस-असई, अवण्ण-पडिसेह-विष्परीणामो । संकाईया दोसा, पंडित्थि गहे य जं चऽणं ॥४८५॥ ॥२०७॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy