________________
श्रीमती ओघनियुक्तिः ॥२०८॥
Jain Education
कदाचिद् द्रवमल्पं स्यात् कलुषं वा, अभावो [वा] द्रवस्य स्यात् । ततोऽवर्णोऽश्लाघा प्रवचने स्यात् । प्रधानो वाकचिद् दृष्ट्वा भिक्षादि प्रतिषेधयति, विपरिणामोऽभिनवश्राद्धस्य, शङ्कादयो दोषाः षण्ढस्त्रीविषयाः स्युः । 'ग०' पण्डकस्त्रीभ्यां बलाद् गृहीतस्य यच्चान्यदाकर्षणोड्डाहादिर्भवति || ४८५ || तिर्यगापातदोषमाहआहणणाई दित्ते, गरहिअतिरिएस संकमाईया |
एमेव य संलोऐ, तिरिए वज्जेत्तु मणुयाणं ||४८६ ॥
दृप्ततिर्यगापा आइननादिदोषाः । गहिंतेषु गर्दभा - [भ्या]दिषु मैथुनाशङ्कायाः, एवमेते आपातदोषाः एवमेव संलोके मनुष्याणां दोषाः । तिर्यग्संलोके न दोषाः ||४८६ || संलोके दोषानाहकलुसदवे असई य व, पुरिसालोए हवंति दोसा उ । पंडीसुविए, खद्धे वेउव्वि मुच्छा य ॥४८७॥
कलुषये द्रवाभावे वा पुरुषालोके त एव दोषाः स्युः । पण्डकस्त्रीसंलोकेऽपि शङ्कादयो दोषाः, खद्धे बृहत्प्रमाणे शेफे 'वे० ' विक्रियामापन्ने षण्ढत्रियो मूर्च्छानुरागः स्यात् । उक्त चतुर्थ स्थण्डिलम् ||४८७ आवायदोस तइए, बिइए संलोयओ भवे दोसा ।
ते दोवि णत्थि पढमे, तहिं गमणं तत्थिमा मेरा ॥ ४८८ ॥
For Private & Personal Use Only
onal
स्थण्डिलद्वारे तिर्यगापातादि दोषाः ।
॥२०८ ||
lainelibrary.org