________________
श्रीमती ओपनियुक्तिः ॥२०९॥
संज्ञां व्युत्सृजत साधोराचरणा।
आपातदोषास्तृतीये, संलोकदोषा द्वितीये, प्रथमे स्थण्डिले आलोकसंलोकजनिता दोषा न सन्ति, ततस्तत्रैवगम्यम् ॥४८८॥ तत्रेयं मेरा
कालमकाले सण्णा, कालो तइयाइ सेसयमकालो ।
पढमा पोरिसि आपुच्छ, पाणगमपुफियऽण्णदिसि ॥४८९॥ एका काले संज्ञा, अन्याऽकाले संज्ञा स्यात् । कालसंज्ञा या तृतीयपौरुष्यां स्यात् , शेषकाले या संज्ञा स्यात् साकालसंज्ञा, अकालसंज्ञा यदि प्रथमपौरुष्यां स्यात् तत आपृच्छ्य साधून्-'बहिर्भुवं कश्चिदेष्यति नवे'ति | | तदनुरूपं पानक' काजिकमानयति अपुष्पितं, येन स्वच्छतया उदकान्तिः स्यात् । अन्यया दिशोदकं गृह्यते, अन्यया बहिर्भुवं याति, येनते काञ्जिकेन शौच कुर्वन्तीति शङ्का न स्यात् ॥४८९॥
अइरेगगहण उग्गाहिएण आलोअ पुच्छिउं गच्छे ।
एसा उ अकालंमी, अणहिटिम हिंडिआ काला ॥४९०॥ अतिरिक्तं तत्पानकं गृह्यते, अन्यसाधोः कार्य स्यात्, सागार्यग्रे उच्छोलना वा क्रियते, उग्राहितेन-पात्रबन्धबद्धन पात्रकेणाऽऽनीय गुप्तं सत् आचार्याऽग्रे आलोच्य तमापृच्छ्य गच्छन्ति । इयमकालसंज्ञाऽहिण्डितानां सतां
१ अपुष्पित' = तस्किारहितमित्यर्थः ॥स॥
॥२०९॥
www.jainelibrary.org
For Private
Personal Use Only
Sain Education International