SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२०९॥ संज्ञां व्युत्सृजत साधोराचरणा। आपातदोषास्तृतीये, संलोकदोषा द्वितीये, प्रथमे स्थण्डिले आलोकसंलोकजनिता दोषा न सन्ति, ततस्तत्रैवगम्यम् ॥४८८॥ तत्रेयं मेरा कालमकाले सण्णा, कालो तइयाइ सेसयमकालो । पढमा पोरिसि आपुच्छ, पाणगमपुफियऽण्णदिसि ॥४८९॥ एका काले संज्ञा, अन्याऽकाले संज्ञा स्यात् । कालसंज्ञा या तृतीयपौरुष्यां स्यात् , शेषकाले या संज्ञा स्यात् साकालसंज्ञा, अकालसंज्ञा यदि प्रथमपौरुष्यां स्यात् तत आपृच्छ्य साधून्-'बहिर्भुवं कश्चिदेष्यति नवे'ति | | तदनुरूपं पानक' काजिकमानयति अपुष्पितं, येन स्वच्छतया उदकान्तिः स्यात् । अन्यया दिशोदकं गृह्यते, अन्यया बहिर्भुवं याति, येनते काञ्जिकेन शौच कुर्वन्तीति शङ्का न स्यात् ॥४८९॥ अइरेगगहण उग्गाहिएण आलोअ पुच्छिउं गच्छे । एसा उ अकालंमी, अणहिटिम हिंडिआ काला ॥४९०॥ अतिरिक्तं तत्पानकं गृह्यते, अन्यसाधोः कार्य स्यात्, सागार्यग्रे उच्छोलना वा क्रियते, उग्राहितेन-पात्रबन्धबद्धन पात्रकेणाऽऽनीय गुप्तं सत् आचार्याऽग्रे आलोच्य तमापृच्छ्य गच्छन्ति । इयमकालसंज्ञाऽहिण्डितानां सतां १ अपुष्पित' = तस्किारहितमित्यर्थः ॥स॥ ॥२०९॥ www.jainelibrary.org For Private Personal Use Only Sain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy