________________
__ श्रीमती । स्यात् , कालसंज्ञा पुनः हिण्डितानां भिक्षाटनोत्तरकालं भुक्त्वा या, साकालसंज्ञा, अन्ये वाहु:-अहिण्डितानामर्थपौरुषीकरणो-11|| स्थण्डिल
धनियुक्तिः त्तरकाले या सा कालसंज्ञा, हिण्डितानां भिक्षोत्तरकालं या सा का० ॥४९०॥ भुक्त्वोत्तरकालसंज्ञायाम् अयं विधिः- यियासोः ॥२१०॥ कप्पेऊणं पाए, एकेकस्स उ दुवे पडिग्गहए ।
विधिः । दाउं दो दो गच्छे, तिण्हटु दवं तु घेत्तूणं ॥४९१॥ पात्रकाणि कल्पयित्वा, एकैकस्य साधोः पतद्ग्रहद्वयं दत्वा, एकस्तस्यैवाऽन्यो यियासोः, द्वौ द्वौ गच्छतः । | नैकैको याति, साधुत्रयार्थे["] यावदुदक' स्यात्तावन्मात्र' गृहीत्वा व्रजतः ॥४९१॥
अजुगलिआ अतुरंता, विकहारहिआ वयंति पढमं तु ।
णिसिइत्तु डगलगहणं, आवडणं वच्चमासज्ज ॥४९२॥ न युगलितौ-समश्रेणिस्थौ यातः । किन्त्वयुगलितौ अत्वरमाणास्ततश्चक्रमणभुवं प्राप्य निषीदयित्वा ? [निषद्य] का डगलकानामपानप्रोञ्छनार्थ ग्रहणं करोति । 'आ' प्रस्फोटनां डगलकानां कीटकादिपातनार्थ करोति । 'वच्च०' श्लथ कठिनं वा विज्ञाय वर्चस्तदनुरूपाणि गृह्णाति ॥४९२॥ कीदृशे स्थण्डिले उपविशतीत्याहअणावायमसंलोए, परस्सऽणुवघाइए ।
॥२१॥ समे अज्झुसिरे यावि, अचिरकालकयंमि अ ॥४९३॥
JainEducation
For Private & Personal use only