SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती । स्यात् , कालसंज्ञा पुनः हिण्डितानां भिक्षाटनोत्तरकालं भुक्त्वा या, साकालसंज्ञा, अन्ये वाहु:-अहिण्डितानामर्थपौरुषीकरणो-11|| स्थण्डिल धनियुक्तिः त्तरकाले या सा कालसंज्ञा, हिण्डितानां भिक्षोत्तरकालं या सा का० ॥४९०॥ भुक्त्वोत्तरकालसंज्ञायाम् अयं विधिः- यियासोः ॥२१०॥ कप्पेऊणं पाए, एकेकस्स उ दुवे पडिग्गहए । विधिः । दाउं दो दो गच्छे, तिण्हटु दवं तु घेत्तूणं ॥४९१॥ पात्रकाणि कल्पयित्वा, एकैकस्य साधोः पतद्ग्रहद्वयं दत्वा, एकस्तस्यैवाऽन्यो यियासोः, द्वौ द्वौ गच्छतः । | नैकैको याति, साधुत्रयार्थे["] यावदुदक' स्यात्तावन्मात्र' गृहीत्वा व्रजतः ॥४९१॥ अजुगलिआ अतुरंता, विकहारहिआ वयंति पढमं तु । णिसिइत्तु डगलगहणं, आवडणं वच्चमासज्ज ॥४९२॥ न युगलितौ-समश्रेणिस्थौ यातः । किन्त्वयुगलितौ अत्वरमाणास्ततश्चक्रमणभुवं प्राप्य निषीदयित्वा ? [निषद्य] का डगलकानामपानप्रोञ्छनार्थ ग्रहणं करोति । 'आ' प्रस्फोटनां डगलकानां कीटकादिपातनार्थ करोति । 'वच्च०' श्लथ कठिनं वा विज्ञाय वर्चस्तदनुरूपाणि गृह्णाति ॥४९२॥ कीदृशे स्थण्डिले उपविशतीत्याहअणावायमसंलोए, परस्सऽणुवघाइए । ॥२१॥ समे अज्झुसिरे यावि, अचिरकालकयंमि अ ॥४९३॥ JainEducation For Private & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy