________________
__ श्रीमती प्रोपनियुक्तिः ॥२११॥
स्थण्डिले दश दोषाः
१०२४
भङ्गपद्धतिश्च
वित्थिण्णे दूरमोगाढे, णासण्णे बिलवज्जिए ।
तसपाणवीयरहिए, उच्चाराईणि वोसिरे ॥४९४॥ दारगाहा। अनापातासंलोके [१]ऽनुपघातिके [२] समे [३] अझुसिरे [४] अचिरकाले कृते [५] विस्तीणे [६], दरमोगाढे [७] नासन्ने [८] बिलवर्जिते [९] त्रसप्राणबीजरहिते [१०] इत्येतस्मिन् दशदोषरहिते स्थण्डिले उच्चारादि | व्युत्यजति । अधुना एकादिसंयोगेन यावन्ति स्थण्डिलानि स्युस्तावन्त्याह ॥४९॥ ॥४९४॥
एग दुग तिग चउकग-पंचग छसत्तट्ठणवगदसगेहिं । संजोगा कायव्वा, भंगसहस्सं चउव्वीसं ॥४९५॥
उभयमुह रासिदुर्ग, हेडिलाणतरेण भय पढौ ।
लद्धहरासिविभत्ते, तस्सुवरि गुणंतु संजोगा ॥ एक-द्वि-त्रि-चतु:-पश्च-षट्-सप्ताष्टनवदशैः संयोगाः कार्याः, ततः सर्वे निष्पन्न भङ्गकसहस्र चतुर्विशत्युत्तर स्यात् । तथाहि- एकसंयोगादिषु क्रमेण ।१०।४५।१२०१२१०।१२०४५।१०।१, तत्रैकः शुद्धः ॥४९५॥ अनापातासंलोक व्याख्यातमेवानुपघातिकादि व्याख्यानयति
१ एकद्वयादिसायोगिकभेदानयमपद्धतिदर्शिकेयं गाथा ॥सं०॥
॥२१॥
Jan Eden
For Privale & Personal use only
worum.jainesbrary.org