SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२१२॥ स्थण्डिलेऽनुपघातिकसमदोषादिवर्णनम् । आयापवयणसंजम-तिविहमुग्याइम(य) तु णायव्वं । आराम वच्च अगणी, पिट्टण असुई य अण्णत्थ ॥४९६॥ उपघातिक त्रिविध', आत्मोपघातिक (१) प्रवचनोप० (२) संयमोप० (३) कथमात्मोपघातिकादि स्यादित्याहयथासंख्येन आरामादौ व्युत्सृजतः पिट्टनं-ताडनं स्यात्, वर्चीमये स्थाने व्युत्सृजता अशुचिरिति लोके प्रवचनोपघातः स्यात् । अङ्गारादौ भुवि व्युत्सृजतः सोऽङ्गारदाहकः अन्यत्र अङ्गारार्थ प्रज्वालयति, ततः संयमोपघातः, अतोऽनुपघातिके व्युत्सृजनीयम् , अनुपघातिक गतम् ॥४९६।। सममाह विसम पलोट्टण आया, इयरस्स पलोट्टणंमि छकाया । झुसिरंमि विच्छुगाई, उभयकमणे तसाईया ॥४९७॥ विषमे व्युत्सृजतः साधोरेव लुण्ठनं स्यादत आत्मोप०, इतरयोः कायिकीपुरीषयोलुंठने पटकाया विराध्यन्ते, Mil अतः समे व्युत्सृजनीयम् । झुसिरे-तृणादिच्छन्ने वृश्चिकादिभिरात्मविराधना, 'उभ०' मूत्रपुरीषाऽऽक्रमणेन प्रसादयो विराध्यन्तेऽतः संयमोप०, अतो अझुसिरे व्युत्सृजनीयम् ॥४९७।। अचिरकालकृतमाह जे जंमि उउमि य कया, पयावणाईहि थंडिला ते उ । होतियरंमि चिरकया, वासा वुच्छे य बारसगं ॥४९८॥ १२१२॥ JainEducation For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy