________________
श्रीमती घनियुक्तिः ।।३९५।।
उक्कोस तिसामासे, दुगाउअद्वाणमागओ साहू | चउरंगुलूण भरियं, जं पज्जत्तं तु साहुस्स || २०१८॥ उत्कृष्टतृण्मासयोर्ज्येष्ठाषाढयोर्द्विगव्यताध्वानाऽगतो यो भिक्षुचतुर्भिरङ्गुलैन्धूनं भृतं सत् पयाप्त्या [ यत् ] साधुर्भुङ्क्ते तदित्थंभूतं कालप्रमाणोदरप्रमाणसिद्ध पात्रं मध्यमं भवति ||१०१८ || एवं चेव प्रमार्ग, सविसमय अणुग्गहपवत्तं । कतारे दुभिकखे, रोहगमाईसु भइयव्वं ॥ १०१९ ॥
एतदेव पूर्वोक्तं प्रमाणं यदा सविशेषतरम् अतिरिक्तं भवति, तदा तद् अनुग्रहार्थ प्रवृत्तं भवेत् एतदुक्तं भवति, बृहत्तरेण पात्रेणाऽन्येभ्यो दानेनानुग्रहार्थमात्मनः क्रियेत, तच्च कान्तारे महतीमटवीमुत्तीर्यान्येभ्योऽप्यर्थं गृहीत्वा व्रजति-येन बहूनां भ०, तथा दुर्भिक्षे अलभ्यमानायां भिक्षायां वह्नदिवा बालादिभ्यो ददाति तच्चातिमात्रे भाजने सति भ० तथा रोधके कोट्टस्य जाते सति कश्चिद्भोजनं श्रद्धया दद्यात्तत्र तन्नीयते येन बहूनां भ०, एतेषु १ भजनीयं सेवनीयं तदतिमात्रं पात्रम् ||१०१९ || इमां गाथां व्याख्यानयति
Jain Education International
१
वेयावच्चगरो वा, गंदीभाणं घरे उवग्गहियं ।
सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसागं ॥। १०२० ॥
• भजनीयं तद० 1k1
For Private & Personal Use Only
प्रकारान्तरेण प्रमाणम् ।
॥ ३९५॥
www.jainelibrary.org