SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीमती प्रोधनियुक्तिः ॥३९६॥ नन्दीपात्रस्योपयोगिता। वैयावृत्यको वा नन्दीपात्रं धारयत्यौपग्रहिकं गुरुसमर्पितं निजं वा, स खलु तस्यैव रवैयावृत्यकरस्य विशेषः, एतदुक्तं भवति-यदतिरिक्तं पात्रधारणमयं तस्यैवैकस्य चयावृत्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणयुक्तमेव पात्रं भवति ॥१०२०।। दिजाहि भाणपूरंति, रिद्धिमं कोवि रोहमाईसु । तत्थवि तस्सुवओगो, सेसं कालं तु पडिकुट्टो ॥१०२१॥ २दद्याद्भाजनपूरकं कश्चिद् ऋद्धिमान् पत्तनरोधकादौ, तत्र तस्य नन्दीपात्रस्योपयोगः, शेषकालं तस्योपयोगः प्रतिक्रुष्टः ॥१०२१॥ पायस्स लक्खणमलक्खणं च, भुजो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥१०२२॥ ॥३९६॥ १. • त्यकृतो• Isiki २. एतश्च तेन (प्रमाणातिरिक्तेन पात्रेण, प्रयोजनम् । For Private & Personal use only wraram.amesbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy