________________
श्रीमती प्रोधनियुक्तिः ॥३९६॥
नन्दीपात्रस्योपयोगिता।
वैयावृत्यको वा नन्दीपात्रं धारयत्यौपग्रहिकं गुरुसमर्पितं निजं वा, स खलु तस्यैव रवैयावृत्यकरस्य विशेषः, एतदुक्तं भवति-यदतिरिक्तं पात्रधारणमयं तस्यैवैकस्य चयावृत्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणयुक्तमेव पात्रं भवति ॥१०२०।।
दिजाहि भाणपूरंति, रिद्धिमं कोवि रोहमाईसु ।
तत्थवि तस्सुवओगो, सेसं कालं तु पडिकुट्टो ॥१०२१॥ २दद्याद्भाजनपूरकं कश्चिद् ऋद्धिमान् पत्तनरोधकादौ, तत्र तस्य नन्दीपात्रस्योपयोगः, शेषकालं तस्योपयोगः प्रतिक्रुष्टः ॥१०२१॥
पायस्स लक्खणमलक्खणं च, भुजो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥१०२२॥
॥३९६॥
१. • त्यकृतो• Isiki २. एतश्च तेन (प्रमाणातिरिक्तेन पात्रेण, प्रयोजनम् ।
For Private & Personal use only
wraram.amesbrary.org