SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥३९७॥ लक्षणालक्षणोपेत पात्रस्य फलदोषौ। पात्रस्य लक्षणमलक्षणं ज्ञात्वा भूयः पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्याऽमी गुणाः, अपलक्षणोपेतस्याऽमी दोषा वक्ष्यमाणाः । तस्माल्लक्षणोपेतमेव ग्राह्यम् ॥१०२२॥ तच्वेदम् वर्ल्ड समचउरंसं होइ, थिरं थावरं च वणं च । हुंडं वायाइद्धं, भिण्णं च अधारणिज्जाइं ॥१०२३॥ वृत्त, समचतुरस्र, स्थिरं-सुप्रतिष्ठानं, स्थावरं न परकीयं याचितं, वयं-स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं KIनेतरत् , उक्तं लक्षणोपेतम् । हुण्डं क्वचिनिम्नं क्वचिदुन्नतं, 'वा'. अकालेनैव शुष्कं संकुचितं पलिभृतम् । भिन्न-राजियुक्त सच्छिद्रे वा, एतानि न धार्यन्ते ॥१०२३॥ लक्षणयुक्तस्य फलमाह-- संठियंमि भवे लाभो, पतिढा सुपतिट्ठिते । णिव्वणे कित्तिमारोगं, वण्णड्ढे णाणसंपया ॥१०२४॥ संस्थिते वृत्तचतुरस्र पात्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते स्थिरे, निव्रणे । कीर्तिरारोग्यं च भवति, वर्णाढथे ज्ञानसंपद् भवति ॥१०२४॥ अपलक्षणयुक्तदोषमाह १. •ान पनद् गृह्यते, तथा स्थावर, न परकीयोपस्करवन् कतिपयदिनस्थायि, तथा निग्धo ki ॥३९७॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy