________________
श्रीमती श्रोधनियुक्तिः ॥३९८॥
लक्षणालक्षणोपेत
पात्रस्य फलदोषौ।
हुंडे चरित्तभेदो, सबलंमि य चित्तविन्भर्म जाणे ।
दुप्पए खीलसंठाणे, गणे च चरणे च णो ठाणं ॥१०२५॥ हुंडे चारित्रविनाशो भवति, शबले-चित्रले चित्तविभ्रमः-चित्तविप्लुतिर्वा भवति, 'दुष्पए' अधोभागे प्रतिष्ठिते, तथा 'कीलवर्ध्वस्थाने, गणे चरणे वा न प्रतिष्ठानं भव.ते ॥१०२५।।
पउमुप्पले अकुसलं, सव्वणे वणमादिसे ।
अंतो बहिं च दइडंमि, मरणं तत्थ णिदिसे ॥१०२६॥ __ अः स्थासकाकारे पागेऽकुशलं भवति, २सव्रणपात्रे व्रणो भवति तत्स्वामिनः । तथा अन्त हिर्वा दग्धे सति मरणं निर्दिश्यते ॥१०२६॥
अकरंडगम्मि भाणे, हत्थो उ8 जहा ण घट्टेइ । एवं जहण्णयमुह, वत्थु पप्पा विसालं तु ॥१०२७॥ १. • दूर्व संस्थाने Isi ki २. सव्रणे ब्रणश्च तत्स्वास्मिनः ।।
॥३९८||
Jain Education
For Privale & Personal use only
riginelibrary.org