SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीमती श्रोधनियुक्तिः ॥३९८॥ लक्षणालक्षणोपेत पात्रस्य फलदोषौ। हुंडे चरित्तभेदो, सबलंमि य चित्तविन्भर्म जाणे । दुप्पए खीलसंठाणे, गणे च चरणे च णो ठाणं ॥१०२५॥ हुंडे चारित्रविनाशो भवति, शबले-चित्रले चित्तविभ्रमः-चित्तविप्लुतिर्वा भवति, 'दुष्पए' अधोभागे प्रतिष्ठिते, तथा 'कीलवर्ध्वस्थाने, गणे चरणे वा न प्रतिष्ठानं भव.ते ॥१०२५।। पउमुप्पले अकुसलं, सव्वणे वणमादिसे । अंतो बहिं च दइडंमि, मरणं तत्थ णिदिसे ॥१०२६॥ __ अः स्थासकाकारे पागेऽकुशलं भवति, २सव्रणपात्रे व्रणो भवति तत्स्वामिनः । तथा अन्त हिर्वा दग्धे सति मरणं निर्दिश्यते ॥१०२६॥ अकरंडगम्मि भाणे, हत्थो उ8 जहा ण घट्टेइ । एवं जहण्णयमुह, वत्थु पप्पा विसालं तु ॥१०२७॥ १. • दूर्व संस्थाने Isi ki २. सव्रणे ब्रणश्च तत्स्वास्मिनः ।। ॥३९८|| Jain Education For Privale & Personal use only riginelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy