SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोपनियुक्तिः ॥३९९॥ करण्डको-वंशग्रथितः समतलकः करण्डकस्येवाकारो यस्य सत्करण्डक, न करण्डकमकरण्डकं, वृत्तचतुरस्त्रमित्यर्थः, तस्मिन्नेवंविधे पात्रे हस्तः प्रविशन् ओष्ठं-कर्ण यथा न घट्टयति न स्पृशति १एतजघन्यस्य पात्र', वस्तु प्राप्य२वस्त्वाश्रित्य सुखेनैव गृहीतं-ददातीत्येवमाद्याश्रित्य विशालतरं मुखं क्रियते ॥१०२७॥ किमर्थ भाजनग्रहणमिति पात्रग्रहणप्रयोजनानि। चेदुच्यते छक्कायरक्खणटा, पायग्गहणं जिणेहिं पण्णतं । जे य गुणा संभोए, हवंति ते पायगहणेवि ॥१०२८॥ षटकायरक्षणार्थ, पावरहितः साधुभॊजनार्थी ३षडपि [कायान् ] व्यापादयति, तस्मात्पात्रग्रहणं जिनः प्रज्ञप्तं, || य एवं गुणा मण्डलीसंयो[भोगे वणितास्त एव पात्रग्रहणेऽपि ॥१०२८॥ के च ते, तदाह अतरंतवालवुड्ढा, सेहाएसा गुरू असहुवग्गे । साहारणोग्गहाऽलद्धि-कारणा पादगहणं तु ॥१०२९॥ एभिः कारणैः पात्रग्रहणं भवति, उक्त पात्रकप्रमाणम् ॥१०२९।। १.. एतजघन्यस्य पात्रएतज्जघन्यमुख पात्रकमित्यर्थः ।सं। २. • वस्त्वाश्रित्य विशालतर' मुख क्रियते किमर्थ ।। ३. • षडपि कायान् व्या. ki ॥३९९॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy