SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युतिः 1180011 Jain Education li पत्ता बंधपमाणं, भाणपमाणेण होइ कायव्वं । जह गंठिमि कमि, कोणा चउरंगुला हुंति ॥१०३०॥ पात्रबन्धप्रमाणं भाजनप्रमाणेन भ० यथा ग्रन्थौ कृते दत्ते कोणौ चतुरङ्गुलप्रमाणौ भवतस्तथा कार्यम् ||१०३० || पत्तट्टवणं तह गुच्छओ य, पायपडिलेहणीआ य । तिरपि यमाणं. विहत्थि चउरंगुलं चेव ॥१०३१॥ पात्रस्थापनं, गुच्छकः, पात्रमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वार्य गुलानि च प्रमाणं चतुरस्रं द्रष्टव्यम् । पात्रस्थापनगुच्छौ ऊर्णामयौ, पात्रकेसरी खोमिया ॥१-३१ ॥ मादिकखणट्टा, पत्तट्टवणं जिणेहि पण्णत्तं (प्र. विऊ उवहसंति ) । हो पमज्जणहेतु, गोच्छओ भाणवत्थाणं ॥ १०३२॥ रज आदि रक्षणार्थ पात्रस्थापनकं भवति, गुच्छको भाजनवस्त्राणां प्रमार्जननिमित्तं भवति, गुच्छकेन हि पटलानि प्रमृज्यन्ते || १०३२|| १. ० गुच्छकः पात्रप्रत्युपेक्षणिका पात्रमुखवस्त्रिका एतेषां k For Private & Personal Use Only पात्र बन्धादीनां प्रमाणम् । ॥४००॥ ww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy