SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥४०१ ॥ Jain Education International पायपमज्जण हेउं, वे सरिया पाऍ पाएँ एकेका । गोच्छगपत्तट्टवणं, एकेकं गणणमाणेणं ॥ १०३३|| पात्रे पात्रे एकैका पात्रकेसरिका भवति, तथा गुच्छकः पात्रस्थापनकं श्चैकैकं गणनामानेन भवति ।। १०३३ ।। जेहि सविया ण दीसइ, अंतरिओ तारिसा भवे पडला । तिष्णि व पंच व सत्त व कयलीगन्भोवमा मसिणा ॥ १०३४ || यैः पटलैस्त्रिभिरेकीकृतैः सविता अन्तरितो न दृश्यते, पञ्चभिः सप्तभिर्वा, कदलीगर्भोपमानि शुक्लानि मसृणानि घनानि पटलानि भवन्ति ||१०३४|| यदुक्तं त्रीणि पटलानि पञ्च सप्त वा एतदेव कालभेदेनाऽऽह गिम्हासु तिष्णि पडला, चउरो हेमंत पंच वासासु । उकोसगा उ एए, एत्तो पुण मज्झिमे वुच्छं ॥ १०३५॥ ग्रीष्मे त्रीणि, हेमन्ते चत्वारि, वर्षासु पश्च यद्युत्कृष्टानि मसृणानि भवन्ति । इत ऊर्ध्व मध्यमानि-न शोभनानि नाऽप्यशोभनानि वक्ष्ये ||१०३५ || १. ०1 151 For Private & Personal Use Only उत्तमपटलाना कालभेदेन संख्या | ।। ४०१ ।। www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy