________________
श्रीमती ओघनिर्युक्तिः ॥४०१ ॥
Jain Education International
पायपमज्जण हेउं, वे सरिया पाऍ पाएँ एकेका । गोच्छगपत्तट्टवणं, एकेकं गणणमाणेणं ॥ १०३३||
पात्रे पात्रे एकैका पात्रकेसरिका भवति, तथा गुच्छकः पात्रस्थापनकं श्चैकैकं गणनामानेन भवति ।। १०३३ ।। जेहि सविया ण दीसइ, अंतरिओ तारिसा भवे पडला ।
तिष्णि व पंच व सत्त व कयलीगन्भोवमा मसिणा ॥ १०३४ ||
यैः पटलैस्त्रिभिरेकीकृतैः सविता अन्तरितो न दृश्यते, पञ्चभिः सप्तभिर्वा, कदलीगर्भोपमानि शुक्लानि मसृणानि घनानि पटलानि भवन्ति ||१०३४|| यदुक्तं त्रीणि पटलानि पञ्च सप्त वा एतदेव कालभेदेनाऽऽह
गिम्हासु तिष्णि पडला, चउरो हेमंत पंच वासासु । उकोसगा उ एए, एत्तो पुण मज्झिमे वुच्छं ॥ १०३५॥
ग्रीष्मे त्रीणि, हेमन्ते चत्वारि, वर्षासु पश्च यद्युत्कृष्टानि मसृणानि भवन्ति । इत ऊर्ध्व मध्यमानि-न शोभनानि नाऽप्यशोभनानि वक्ष्ये ||१०३५ ||
१. ०1 151
For Private & Personal Use Only
उत्तमपटलाना कालभेदेन
संख्या |
।। ४०१ ।।
www.jainelibrary.org