________________
श्रीमती ओपनियुक्तिः ४०२॥
| मध्यमे जघन्यपलानां संख्या कालभेदेन ।
गिम्हासु हुति चउरो, पंच य हेमंति छच्च वासासु ।
एए खलु मज्झिमया, एत्तो उ जहण्णओ वुच्छं ॥१०३६॥ | ग्रीष्मे चत्वारि मध्यमानि-मनाक जीर्णानि, हेमन्ते पञ्च, वर्षासु षट्, एतानि मध्यमानि ॥१.३६॥ जघन्यान्याह
गिम्हासु पंच पडला. छप्पुण हेमंति सत्त वासासु ।
तिविहंमि कालछेए, पायावरणा भवे पडला ॥१०३७॥ ग्रीष्मे पञ्च जघन्यानि-जीर्णप्रायाणि गृह्यन्ते, षट् हेमन्ते, वर्षासु सप्त पटलानि, एवं त्रिविधेऽपि कालच्छेदेकालपर्यन्ते पात्राऽऽवरणानि पटलान्यन्यानि चान्यानि गृह्यन्ते ॥१०३७॥ एषामेव .माणमाह
अइढाइज्जा हत्था, दीहा छत्तीस अंगुले रुद्दा ।
वितियं पडिग्गहाओ, ससरीराओ य णिप्फणं ॥१०३८॥ अद्धतृतीयहस्तदीर्घाणि भवन्ति पत्रिंशदगुलानि रुन्दानि-विस्तीर्णानि भवन्ति, द्वितीयमे प्रमाणं पात्राच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नम् , एतदुक्तं भवति-मिक्षाटनकाले स्कन्धः पत्रं वा च्छाद्यते यावता तत्प्रमाण पटलानाम् ॥१०३८॥
१. मध्यमानि न प्रधानानि नाऽप्यप्रधानानि, IKI
॥४०२॥
Jain Education
For Privale & Personal use only
law.jainelibrary.org