SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ४०२॥ | मध्यमे जघन्यपलानां संख्या कालभेदेन । गिम्हासु हुति चउरो, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया, एत्तो उ जहण्णओ वुच्छं ॥१०३६॥ | ग्रीष्मे चत्वारि मध्यमानि-मनाक जीर्णानि, हेमन्ते पञ्च, वर्षासु षट्, एतानि मध्यमानि ॥१.३६॥ जघन्यान्याह गिम्हासु पंच पडला. छप्पुण हेमंति सत्त वासासु । तिविहंमि कालछेए, पायावरणा भवे पडला ॥१०३७॥ ग्रीष्मे पञ्च जघन्यानि-जीर्णप्रायाणि गृह्यन्ते, षट् हेमन्ते, वर्षासु सप्त पटलानि, एवं त्रिविधेऽपि कालच्छेदेकालपर्यन्ते पात्राऽऽवरणानि पटलान्यन्यानि चान्यानि गृह्यन्ते ॥१०३७॥ एषामेव .माणमाह अइढाइज्जा हत्था, दीहा छत्तीस अंगुले रुद्दा । वितियं पडिग्गहाओ, ससरीराओ य णिप्फणं ॥१०३८॥ अद्धतृतीयहस्तदीर्घाणि भवन्ति पत्रिंशदगुलानि रुन्दानि-विस्तीर्णानि भवन्ति, द्वितीयमे प्रमाणं पात्राच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नम् , एतदुक्तं भवति-मिक्षाटनकाले स्कन्धः पत्रं वा च्छाद्यते यावता तत्प्रमाण पटलानाम् ॥१०३८॥ १. मध्यमानि न प्रधानानि नाऽप्यप्रधानानि, IKI ॥४०२॥ Jain Education For Privale & Personal use only law.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy