________________
श्रीमती ओघनियुक्तिः
118-311
पुप्फफलोदयरयरेणु - सउणपरिहारपायरक्खट्टा ।
लिंगस्स य संवरणे (प्र. आवरणे), वेदोदयरक्खणे पडला ॥१०३९॥ अस्थगित पात्रे पुष्पं फलं वा निपतति, रजः सचित्तो रेणुर्धृलिः, शकुनिपरिहारः - शकुनिपुरीषः -- तत्पातरक्षणार्थे, 'लिङ्गस्थगनं तैर्भ०, पुंवेदोदये स्तब्धताऽऽ[च्छा]दनार्थे पटलानि भवन्ति । १०३९।। रजस्त्राणप्रमाणमाहमाणं तु रत्ताणे, भाणपमाणेण होइ णिफण्णं ।
पायाहिणं करेंतं, मज्झे चउरंगुलं कमड़ || १०४०॥
मानं रजस्त्राणस्य भाजनप्रमाणं भवति, तच्च प्रदक्षिणां कुर्वाणं तिर्यग् दीयते मध्ये पृथुत्वेन चत्वार्यगुलानि क्रमते गच्छति प्रदक्षिणां कुर्वाणम् ॥ १०४०||
मूसय-रज-उक्केरे, वासे सिन्हा रए य रक्खट्ठा
हांति गुणा रयताणे पादे पादे य एक्केकं ॥ १०४१॥
मूषक रजउत्केररक्षणार्थे, वर्षोदकं, स्नेहोऽवश्यायस्तद्रक्षणार्थ, रजः सच्चिन्तः । रजखाणस्यैते गुणाः । तच पात्रे पात्रे एकैकं भवति ||१०४१|| कल्प २प्रमाण [ प्रमाण ] माह
Jain Education International
१. ०नं च तैः ।। २. • कल्पप्रमाणप्रमाण let
For Private & Personal Use Only
पटलानां प्रमाण कारणता च।
| रजस्त्राणप्रमाणम्
||४०३||
www.jainelibrary.org