SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः 118-311 पुप्फफलोदयरयरेणु - सउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे (प्र. आवरणे), वेदोदयरक्खणे पडला ॥१०३९॥ अस्थगित पात्रे पुष्पं फलं वा निपतति, रजः सचित्तो रेणुर्धृलिः, शकुनिपरिहारः - शकुनिपुरीषः -- तत्पातरक्षणार्थे, 'लिङ्गस्थगनं तैर्भ०, पुंवेदोदये स्तब्धताऽऽ[च्छा]दनार्थे पटलानि भवन्ति । १०३९।। रजस्त्राणप्रमाणमाहमाणं तु रत्ताणे, भाणपमाणेण होइ णिफण्णं । पायाहिणं करेंतं, मज्झे चउरंगुलं कमड़ || १०४०॥ मानं रजस्त्राणस्य भाजनप्रमाणं भवति, तच्च प्रदक्षिणां कुर्वाणं तिर्यग् दीयते मध्ये पृथुत्वेन चत्वार्यगुलानि क्रमते गच्छति प्रदक्षिणां कुर्वाणम् ॥ १०४०|| मूसय-रज-उक्केरे, वासे सिन्हा रए य रक्खट्ठा हांति गुणा रयताणे पादे पादे य एक्केकं ॥ १०४१॥ मूषक रजउत्केररक्षणार्थे, वर्षोदकं, स्नेहोऽवश्यायस्तद्रक्षणार्थ, रजः सच्चिन्तः । रजखाणस्यैते गुणाः । तच पात्रे पात्रे एकैकं भवति ||१०४१|| कल्प २प्रमाण [ प्रमाण ] माह Jain Education International १. ०नं च तैः ।। २. • कल्पप्रमाणप्रमाण let For Private & Personal Use Only पटलानां प्रमाण कारणता च। | रजस्त्राणप्रमाणम् ||४०३|| www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy