________________
श्रीमती ओपनियुक्तिः ॥४०४॥
रजोहरणस्वरूपम् ।
कप्पा आयपमाणा, अइढाइज्जा उ वित्थडा हत्था ।
दो चेव सोत्तिया उष्णिओ य तइओ मुणेयब्वो ॥१०४२॥ कल्पा यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठिन्ति एतावदात्मप्रमाणम् । अर्द्धतृतीयहस्तान् विस्तृताः । द्वौ मूत्रिको तृतीय ऊर्णिकः ॥१०४२॥
तणगहणाणलसेवा-णिवारणा धम्मसुक्कझाणट्ठा ।
दिटुं कप्पग्गहगं, गिलाणमरणट्ठया चेव ॥१०४३॥ तृणग्रहणाऽनलसेवानिवारणार्थ, तथा धर्मशुक्लध्यानार्थ, यतः कलं विना शीतादिना बाध्यमानो धर्मशुक्लध्याने ध्यातुमसमर्थों भवति, ग्लानरक्षणार्थ च, मृतस्योपरि दीयते कल्पः ॥१०४३।। रनोहरणस्वरूपमाह
घगं मूले थिरं मज्झे, अग्गे मदवजुत्तया ।।
एगंगियं अज्झुसिरं, पोराया तिपासियं ॥१०४४॥ मुले-दण्डपर्यन्ते घनं निविडं भवति । मध्ये स्थिरं कार्यम्, अग्रे-दसिकापर्यन्ते मार्दवयुक्त मृदु कार्य, एकाङ्गिकं. तजातदशिकं, दशिकाः कम्बलीखण्डनिष्पादिता इत्यर्थः । [न] ग्रन्थिला दशिका निषद्या च झुसिरा यस्य तदझुसिरं, 'पोरायाम'ति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्र शुषिरं भवति तदापूरकं कार्य, दण्डिकायुक्ता निषद्या यथा तावन्मानं पूरयति तथा कार्य 'त्रिपाशितं' त्रीणि वेष्टनानि दवरकेन दत्वा पाशितं यत्र बन्धनेन ॥१०४४॥
॥४०४||
For Privale & Personal use only
Jain Education Intel
Llalla library