SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥४०५॥ Jain Education International अप्पोल्लं मिउ पम्हं च, पडिपुण्णं हत्थपूरिमं । रयणोपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥। १०४५॥ अमुमेव श्लोकमा 'अप्पो[प्र. पु. ]ल्लं' दृढवेष्टनात्, मृदुपक्ष्म मृदूनि दशिकापक्ष्माणि क्रियन्ते, प्रतिपूर्ण बाह्यनिषद्याद्वयेन युक्त हस्तं पूरयति यथा तथा कार्य, रत्निप्रमाणमात्र यथा दण्डो हस्तप्रमाणो भवति, किञ्चिच्चाधिकं भवति, तथा कार्य, 'पोर०' अङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यद्भवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन वाह्यनिपद्याद्वयरहितेन तथा कार्यम् ||१०४५ || अधुना समुदायरूपस्यैव प्रमाणमाह बत्तीसंगुल दीहं, चवीसं अंगुलाई दंडो से । अहंगुला दसाओ, एगयरं हीणमहियं वा ॥ १०४६॥ द्वात्रिंशदङ्गुलानि सर्वमेव प्रमाणतो भवति, तत्र च रजोहरणस्य चतुर्विंशत्यङ्गुलानि दण्डकः, अष्टाङ्गुलप्रमाणाश्र दशिका भवन्ति, एकतरं दण्डकस्य दशिकानां वा कदाचिद्वीनमविकं प्रमाणतो भवति ॥ १०५६ । उष्णियं उट्टियं वावि, कंवलं पायपुंछणं । तिपरीयल्लमणिस्स रयहरणं धारए एगं || १०४७॥ For Private & Personal Use Only. रजोहरण प्रमाणम् 1180 1 www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy