________________
IRAN
__ श्रीमती मोधनियुक्तिः
॥४०६||
रजोहरणप्रयोजनानि ।
तद्रजोहरण कदाचिदूर्णमयं भवति, उट्रोर्णामयं भवति, कम्बलमयं भवति, पादपुञ्छनशब्देन रजोहरणमेव गृह्यते, त्रिःपरिवर्त-त्रयो वेष्टका यथा भवन्ति तथा कार्य, 'अणिसटुं' त्ति मृदु कार्य, रजोइरणं धारयेदेकमेवेति ॥१०४७।।
आयाणे णिक्खेवे, ठाण-णिसीयण-तुवट्ट-संकोए ।
पुव्वं पमजणट्टा. लिंगट्ठा चेव रयहरणं ॥१०४८॥ आदानं ग्रहणं, निक्षेपो न्यासः, स्थान-कायोत्सर्गः, निषीदनमुपवेशनं, तुयट्टणं-शयनं, संकोचनं जानुसंदंशकादेः, | एतानि पूर्व प्रमृज्य २क्रियन्ते, लिङ्गमिति कृत्वा रजोहरणम् ॥१०४८॥ मुखवस्त्रिकाप्रमाणमाह
चउरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं ।
वितियं मुहप्पमाणं, गणणपमाणेण एकेकं ॥१०४९॥ चत्वार्यगुलानि वितम्तिश्च एतच्चतुरस्रं मुखानन्तकप्रमाणम् , अथवेदं द्वितीयं-प्रमाणं, यदत-मुखप्रमाणं कार्य, एतदुक्तं भवति-वसतिग्रमार्जनादौ त्र्यखं कोणद्वये गृहीत्वा यथा कृकाटिकायां ग्रन्थि दातुं शक्नोति तथा कार्य, | गणनाप्रमाणेन पुनस्तदेकेकमेवं मुखानन्तकं भवति ॥१०४९।।
१.० ग्रहण, तत्र प्रमानार्थ रजोहरणं गृह्मते, ik२. • क्रियन्तेऽतः प्रमार्जनार्थ रजोहरणं क्रियते, ki
| मुखव स्त्रिकाप्रमाण
प्रयोजनश्च ।
॥४०६॥
JainEducation
For Private & Personal Use Only