SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओ नियुक्तिः ॥४०॥ Jain Education International संपातिमरयरेणू - पमज्जणा वयंति मुहपत्ति | णासं मुहं च बंधइ, तीए वसहि पमज्जंतो ॥ १०५० ॥ संपातिमसरक्षणार्थं जल्पद्भिर्मुखे दीयते रजः सच्चित्तरेणुस्तत्प्रमार्जनार्थ १मुखवत्रिकां वदन्ति, नासिकां मुखं च नात तया किया वसतिं प्रमार्जयन् येन मुखादौ न रजः प्रविशति ||१०५०। मात्रकप्रमाणमाह यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, दो अमईओ पसई दोहिं पसईहिं सेडया होड़। चउसेईओ य कुडओ, चउकुडओ पत्थओ होइ ॥ १ ॥ द्वयोरपि वर्षावयो:- वर्षा ऋतुबद्धयोर्यदाऽऽचार्यादिप्रायोग्यद्रव्य ग्रहणं त्रि.यते. अयमधिकारस्तस्य मात्रकस्य इदं प्रयोजनमित्यर्थः ॥ १०५१ ॥ अथवेदं प्रमाणं मन्यते— १. जो मागहओ पत्थो, सविसेसतरं तु मत्तयप्रमाणं । दो विदव्वग्गणं, वासावासासु अहिगारो ॥ १०५१॥ सूवोदणस्स भरिउं, दुगाउअद्वाणमागओ साहू । भुंज एगट्टाणे, एवं किर मत्तयपमाणं ॥ १०५२॥ ग्रहण प्रतिपादयन्ति पूर्वर्वयः (k For Private & Personal Use Only मात्रकप्रमाणम् । 1180011 www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy