________________
श्रीमती
ओ नियुक्तिः
॥४०॥
Jain Education International
संपातिमरयरेणू - पमज्जणा वयंति मुहपत्ति |
णासं मुहं च बंधइ, तीए वसहि पमज्जंतो ॥ १०५० ॥
संपातिमसरक्षणार्थं जल्पद्भिर्मुखे दीयते रजः सच्चित्तरेणुस्तत्प्रमार्जनार्थ १मुखवत्रिकां वदन्ति, नासिकां मुखं च नात तया किया वसतिं प्रमार्जयन् येन मुखादौ न रजः प्रविशति ||१०५०। मात्रकप्रमाणमाह
यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, दो अमईओ पसई दोहिं पसईहिं सेडया होड़। चउसेईओ य कुडओ, चउकुडओ पत्थओ होइ ॥ १ ॥ द्वयोरपि वर्षावयो:- वर्षा ऋतुबद्धयोर्यदाऽऽचार्यादिप्रायोग्यद्रव्य ग्रहणं त्रि.यते. अयमधिकारस्तस्य मात्रकस्य इदं प्रयोजनमित्यर्थः ॥ १०५१ ॥ अथवेदं प्रमाणं मन्यते—
१.
जो मागहओ पत्थो, सविसेसतरं तु मत्तयप्रमाणं ।
दो विदव्वग्गणं, वासावासासु अहिगारो ॥ १०५१॥
सूवोदणस्स भरिउं, दुगाउअद्वाणमागओ साहू । भुंज एगट्टाणे, एवं किर मत्तयपमाणं ॥ १०५२॥
ग्रहण प्रतिपादयन्ति पूर्वर्वयः (k
For Private & Personal Use Only
मात्रकप्रमाणम् ।
1180011
www.jainelibrary.org