SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥४०८॥ मात्रकोपयोगविचारणा। सूपस्योदनस्य भतं द्विगव्यताध्वाऽऽगतः साधुर्भुङ्क्ते एकस्थाने तदेव मात्रकप्रमाणम् ॥१०५२।। आह-कस्मादुक्तII प्रमाणाल्लघुतरं न क्रियते ? उच्यते - लघुतरे एसे दोषाः संपाइमतसपाणा, धूलिसरिक्खे य परिगलंतंमि । पुढवि-दग-अगणि-मारुय-उद्धंसण-खिसणा डहरे ॥१०५३॥ अतिलघुनि मात्रे आहारण मते यद्याच्छादनमुत्क्षिप्यते तदा शुपिरेण संपातिमास्त्रसाः, धूलिः, सरजस्कः छारः. एते प्रविशन्ति, परिगलमाने भूदकाग्निरेमारुतानां 'उद्धंसणं'वधो भवति, तथा खिसना-परिभवो भवति । यदुतानेनाऽतृप्तेनैतावत् गृहीतं, ततो डहरे मात्रके एते दोषाः ॥१०५३।। आचार्यादिकार्ये मात्रकस्याऽनुज्ञामाह आयरिए य गिलाणे. पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे, मत्तगपरिभोग अणुणाओ ॥१०५४॥ तस्य च मात्रकस्यानेन क्रमेण परिभोगः कार्यः, यद्याचार्यप्रायोग्यस्य तत्र क्षेत्रो ध्रुवलाभस्तदैक । संघाटको गुरुपायोग्यं गृह्णाति न सर्वे ॥१०५४॥ तौकसंघाटकस्य गृङ्गतोऽयं विधिः ४०८॥ १. । . ध्वानादागतः . k। २. • मारूतानां विनाशः संभाव्यते ki Jain Education in For Privale & Personal use only Mr.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy