________________
श्रीमती ओपनियुक्तिः ॥४०९॥
मात्रकग्रहणप्रयोजनम् ।
एकंमि उ पाउग्गं, गुरुणो वितिओग्गहे य पडिकुटुं ।
गिण्हइ संघाडेगो, धुवलंभे सेस उभयपि ॥१०५५॥ एकपात्रे गुरुपायोग्यं गृह्णाति, द्वितीयपात्रे पडिकुटुं'त्ति संसक्तभक्तादि गृहणाति, अथवा 'पडिकुटुं' विरुद्ध यत्काधिकादि तद् द्वितीयप्रतिग्रहके गृहणाति एक एव संघाटक: ध्रवलम्भे सत्ययं विधिः, शेषा-अन्ये संघाटका आत्माथेमुभयमपि भक्त पानकं च गृहणन्ति. एकः पानकमेका पात्र गृहणाति, द्वितीयो भक्तम् । एव सर्वेऽपि संघाङ्टका अटन्तीति ॥१०५५|| प्रायोग्यध्रवलम्भाऽभावेऽयं विधिः
असई लाभे पुण मत्तए य, सव्वे गुरूण गेण्हंति ।
एमेव कमो णियमा, गिलाणसेहाइएसुंपि ॥१०५६।। अलामे प्रायोग्यस्य, सर्वे मात्रेषु गुरुयोग्यं गृहणन्ति ॥१०५६॥ .
दुल्लभदव्वं व सिया, घयाइ तं मत्तएसु गेहंति ।
लद्धेवि उ पज्जत्ते, असंथरे सेसगट्टाए ॥१०५७॥ तथा लब्धेऽपि भक्ते पर्याप्तेऽप्यात्मार्थ, तथापि यदि न संस्तरति न सरति ग्लानादीनां, ततोऽसंस्तरणे NI तावत्पर्यटति यावत्पर्याप्त भक्त ग्लानादीनां भवति ॥१०५७॥ अथवाऽनेन प्रकारेण मात्रकग्रहणं भवति
प्रकारान्तरेणमात्रकग्रहणप्रयोजनम् ।
॥४०९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org